________________
उत्तराध्य
यनसूत्रम् ॥ २७४ ॥
BREAS
USDHURRAGIR
पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निच्चं, पावसमणे ति वुच्चइ ॥१०॥|अध्य०१७ बहुमायी पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचिअत्ते, पावसमणे ति बुच्चइ ॥ ११ ॥ विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणे त्ति वुच्चइ ॥ १२॥ । अथिरासणे कुक्कुइए, जत्थतस्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ १३ ॥ ससरक्खपाओ सुअइ, सिजं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ १४॥ | दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चइ ॥१५॥ अत्यंतंमि अ सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति बुच्चइ ॥ १६ ॥13 आयरिअपरिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणे ति वुच्चइ ॥ १७ ॥ सयं गेहं परिच्चज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसाणे ति वुच्चइ ॥१८॥
सण्णाइपिंडं जेमेइ, नेच्छइ सामुदाणि । गिहिनिसिजं च वाहेइ पावसमणे त्ति वुच्चइ ॥१९॥ व्याख्या-यः कश्चित् मनजितो निद्राशील: 'भकामशो' भृशं 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि, 'मुखं' यथा स्याचया सक
॥ २७४॥ लक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥ आचार्योपाध्यायैः श्रुतं विनयं च 'माहितः' शिक्षितो यैरिति शेषः, तानेवा
॥ २७४॥
ICAL