SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य ॥२४॥ स्वयं न तु परोपरोधादिना, समो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत् , किश्च मैत्री मित्रभावं भृतेषु पृथिव्यादिनाणिषु | कल्पयेत्कुर्यादिति सूत्रार्थः ।। २ ।। अपरञ्चमूलम्-माया पिआ एहसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा॥३॥ ___ व्याख्या-पूर्वार्ध स्पष्टं, नवरं 'हुसत्ति' स्नुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न * समर्थास्ते मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ।। ३ ।। ततश्च मूलम्--एअमढ सपेहाए, पासे समिअ दसणे । छिंद गेहिं सिणेहं च, न कंखे पुव्वसंथवं ॥४॥ व्याख्या-एवमनन्तरोक्तमर्थ स्वप्रेक्षया स्वबुद्धचा 'पासेत्ति' पश्येदवधारयेत, शमितमुपशमित दर्शनं प्रस्तावान्मिथ्यात्वात्मकं | येन स शमितदर्शनः सम्यग्दृष्टिः सन् , 'छिंदत्ति' सूत्रत्वात् छिंद्यात् , गृद्धि विषयाभिष्वङ्गरूपां, स्नेहश्च स्वजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्म विनेति में सूत्रद्वयार्थः ॥ ४॥ एनमेवार्थ विशेषतोऽनूद्यास्यैव फलमाह मूलम्-गवासं मणिकुंडलं, पसवो दासपोरुसं । सव्वमेअं चइत्ता णं, कामरूवी भविस्ससि ॥५॥ ॥२४॥ सा॥२४॥ १ अथवा-सम्यकप्रकारेण इतं प्राप्तं दर्शन सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ.
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy