________________
उचराध्यबनस्त्रम् ॥२५॥
4%AC
%
AAAAAE%%
व्याख्या-गावश्च अश्वाश्च गवावं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलम्, उपलक्षणं चैतत्स्वर्णादीनां सर्वभूषणानाञ्च । पशवो
जैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ॥ ६॥ पुनर्वितीयगा. थोक्तसत्यस्वरूपमेव विशेषत आहमूलम्-थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पच्चमाणस्स कम्महि. नालं दुक्खाओ मोअणे ॥६॥ ____ व्याख्या-स्थावरं गृहारामादि, जङ्गमं पत्न्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः | पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्धिमोचने इति सूत्रार्थः ॥ ६ ॥ ततश्चमूलम्--अज्झत्थं सव्वओ सव्वं, दिस्स पाणे पिआयए। न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥
व्याख्या-'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं. तचे प्रस्तावात्सुखादि सवेत इष्टसं| योगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः सर्व सकलं 'दिस्सत्ति' दष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणाश्च जीवान् | "पिआयएनि' प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभय कुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात्
पथा राजगृहे सभास्थितेन श्रेणिक नुपेण प्रोक्तं, सम्पति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मासं सम स्वादु चास्ति । | तदा अभयकुमारेग चिन्तितं, एते निर्दयाः ! यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्री सर्वक्षत्रियगृहेषु पृथक् पृथक् गत्वा अभय एवमवादीत्।
AC
- C
॥२५॥
॥२५॥