SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उचराध्य प्राणिनः प्राणान् इन्द्रियादीन्, प्राणिन इत्यत्र जातित्वादेकवचनं कीदृशः सन्नित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तर बनस्त्रम् | निवृत्तः सन्निति सूत्रार्थः ॥७॥ एवं हिंसाश्रवनिरोधमुक्त्वा शेषाश्रवनिरोधमाह॥२६॥ | मूलम्-आदाणं नरयं दिस्स, नायइज तणामवि । दोगुंछी अप्पणा पाए, दिण्णं भुंजिज्ज भोअणं ॥८॥ ____व्याख्या-आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि । | कथं तहि जीवनमित्याह-'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलPम्पटः, आत्मनः सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुञ्जानस्य पश्चात्कर्मादिदोषसम्भवात्, दत्तं गृहस्थैरिति शेषः, भुञ्जीत | भोजनमाहारं । अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्हणेन गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥ ८ ॥ एवं पञ्चाश्रवविरमणात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पञ्चक्खाय पावगं । आयरिअं विदित्ता णं, सव्वदुक्खा विमुच्चइ ॥९॥ भो क्षत्रिया: ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो प्रासजीविनो भवद्भिरेवैतत्कार्य कर्त्तव्यं ! । तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुन्न. अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं ॥२६॥ रात्रौ प्रतिगृहं परिभ्रम्य तेदत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धन क्षत्रियेभ्यो दर्शितं, प्रोक्ता । अहो ! गतदिने यूयमेवमवदत ! कायमांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं ! ततो लजिता अभयेन हकिता मांसभक्षणनियम प्रापिताच । अत्राथें श्लोक: "स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन, लभ्येत, पलं परशरीरजम्" SANSAR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy