________________
S
अध्य.
उपराज्यबनस्त्रम् ॥२७॥
AUGARRIARCOCK*
व्याख्या-इह जगति एके केचित्परतीथिकाः. तुः पुनरर्थे. मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्या| ख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारभवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहु:-"पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः॥ १।। तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतच्चारु, न हि रोगिणामप्यौषधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तहिं भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपश्चाङ्गोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थयन्तीति ॥ ९॥ तथा चाहमूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥ | व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति बुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो बन्धमो
क्षप्रतिज्ञा, तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्य वचनशक्तिर्वाचालतेति यावत्, | तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति स्वस्थयन्त्यात्मनमिति सूत्रद्वयार्थः ॥ १० ॥
न च तद्वाग्वीय त्राणाय स्थादित्याह| मूलम्--ण चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहि, बाला पंडिअमाणिणो ॥११॥
व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं |
ACACADAK
॥२७॥
॥२७॥