SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ उचराच्य *CAMC-9C% + ॥२३॥ 4 | वेश्मादि कामितं ।। स्वच्छन्दं बुभुजे भोगान् , बन्धुमित्रादिभिः समम् ॥ २४ ॥ स्वतः सिद्धषु भोगेषु, किमेभिरिति बुद्धयः ॥ तदा | कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ॥ २५ । धेन्वादीनां पशूनाश्च, रक्षां चकुर्न ते जडाः ।। नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् ॥ २६ ॥ मुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा-हितकुम्भो ननते सः ॥ २७॥। | उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ।। सद्योऽभूच्छतधा भाग्य-हीनस्येव मनोरथः ॥ २८ ।। कुम्भप्रभावप्रभवं, भवनं विभ वादि च ॥ ततो गन्धर्वनगर-मिव तूर्ण तिरोदधे ॥ २९ ॥ कुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् ।। ततस्तेऽन्वभवदुःखं | सर्वेऽन्यप्रेष्यतादिभिः ॥ ३० ॥ अथ प्रागेव तां विद्या-भग्रहीष्यत्स चेत्स्वयम् एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ ३१ ॥ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ॥ ३२ ॥ यथा प्रमादादनुपात्तविद्यः, स | मन्दधीःखमिहैव लेमे ॥ तथाङ्गिनोऽन्येपि लभन्ति स्त्व-ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थकथेति से सूत्रार्थः ॥ १॥ यतश्चैवं ततो यत्कार्य तदाहमूलम्-समिक्खं पंडिए तम्हा, पास जाइपहे बह ॥ अप्पणा सच्चमेसिजा, मित्ति भूएसु कप्पए ॥२॥ ___व्याख्या-समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् , किं समीक्ष्ये. त्याह-'पासेत्यादि'-पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजा| तीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बृहुन् प्रभूतान् विद्यारहितानां विलुप्तिहेतून् , किं कुर्यादित्याह-आत्मना , आत्मनेपदस्थानित्यस्वादयं प्रयोग; समर्थनीयः ॥ + ॥२३॥ %OCTOR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy