________________
अम०२
उत्तराध्य- यनसूत्रम्
॥१६२॥
| मम किं लज्जयाऽधुना ? ॥९६ ॥ किञ्च खतातमप्येन-मपशहू भजाम्यथ ॥ नर्तनोयुक्तन-क्या, वदनावरणेन किम् ? ॥ १७ ॥
सा विमृश्येति पित्राऽपि, सम रेमे यथारूचि ॥ रतश्रान्तौ च तौ सप्तौ, प्राबुध्येतां प्रगेऽपि न ॥ ९८ ।। माता तस्यास्ततः कान्त-वियोगोदनदुःखतः । अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ॥ ९९ ॥ उद्तेऽपि रखौ विश्वं, विश्व स्पृशति चाऽऽतपे॥ प्रबुद्धेऽप्यऽखिले लोके. हले! जागर्ति नो सुखी॥१०॥ तत्सवित्रीवचः पूर्व-प्रबुद्धा सा तदङ्गजा ॥ श्रुत्वा तदीयमावं चा-ऽवगम्येत्युत्तरं ददौ ॥१०१॥ मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः॥ यक्षेण चाहतस्तात-स्तदन्यं तातमेषय ॥ १०२ ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यत्रवीत्युनः ॥ नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ॥ १०३ ॥ विण्मत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना ॥ मत्कान्तमहरचन्मे, जातं शरणतो भयम् ॥ १०४॥" पूर्ववद्भावनापूर्वमित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्य-माख्यानमिदमुक्तवान् ॥ १.५ ॥ "तथा हि काप्यभूतामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ १०६ ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य सः॥ प्रवर्त्य छागयज्ञं च, मुहस्तत्र चकार सः॥ १०७॥ अयं हि धर्मखाणं मे, परलोके भविष्यति ॥ ध्यायमिति स यथेष, छगलानवधी द्वान् ॥ १०८॥ भूदेवः सोऽन्यदा मृत्वा, छागेवेवोदपयत ॥ सोऽपि छागः क्रमादि, प्राप्तोऽभूत्पीचभूषनः ॥ १०९ ॥ यज्ञे हन्तुं नीयमाना, स्वपुत्रैरेव सोऽन्यदा ॥ खोप तचटाकादि, रष्ट्वा खां जातिमस्मरत् ॥११०॥ मयैव कारितमिदं, ममैवाभूतिपत्तये ॥ निन्दनेवं स्वकृत्यं स, 'बुबु' शब्दं व्यधान्महः॥ १११ ।। तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः। तत्पूर्वभव
मातृवचः । २ स्वकारितम् ।
नक