________________
बनधम् ॥२४ ॥
GUS
र मूलम्--अन्भाहयमि लोगमि, सब्वओ परिवारिए । अमोहाहिं पडतीहि, गिहंसि न रइं लभे ॥ २१ ॥ MAL
पाबब.१५ पराम्प
व्याख्या-'अभ्याहते' पीडिते लोके 'सर्वतः' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते 'अमोघामि:' अवध्यप्रहरणोपमाभिः पतन्तीभिः 'गृहे' गृहबासे न रति लभावहे, यथा वागुरावेष्टितो मृगो अमोधैव प्रहरणाधेनाऽम्याहतो न रतिं लभते एवमात्रा| मपीति सूत्रार्थः ॥ २१ ॥ भृगुराहमूलम्-केण अब्भाहओ लोओ, केण वा परिवारितो। का वा अमोहा वुत्ता, जाया! चिंतापरो हुमि २२
व्याख्या-केन व्याधकल्पनाम्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः? काबा 'अमोघा' अमोघप्रहरणोपमा उक्ताः? हे जाती! चिन्तापरः "हुमि"त्ति भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥ २२ ॥ तावाहतुःमूलम्-मञ्चुणब्भाहओ लोओ, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! विआणह ॥२३॥
व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एत्र मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनामावित्वातासां दिनाथ, तत्पतने झवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ॥ २३ ॥ किश्चमूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तई। अहम्मं कुणमाणस्स, अहला जति राइओ ॥ २४ ॥
मूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तई। धम्मं च कुणमाणस्स, सहला जंति राइओ॥२५॥ ॥२४॥
ज॥२४॥
+
BREAK
+
+
+