________________
उत्तराध्य
व्याख्या-या या व्रजति रजनी उपलक्षणत्वादिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तोरिति शेषः, ४ अध्य०१४ ल अफला यान्ति रात्रयः, अधर्मनिबन्धनं गास्थिमिति तत्याग एव श्रेयान् ॥ तथा-प्राग्वनवरं "धम्मं च" ति धर्म पुनः यनसूत्रम् ४
कुर्वाणस्य सफला धर्मफलत्वाजन्मनः न च व्रतं विना धर्म इत्यतस्तदेव पतिपत्स्यावहे इति सूत्रद्वयार्थः ॥ २४-२५ ॥ अथ तद्व॥ २४१ ॥
| चनेन प्रतिबुद्धो भृगुराहमूलम्-एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुआ। पच्छा जाया! गमिस्सामो, भिक्खमाणाकुले कुले।२६।
व्याख्या-'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैव उपित्वा "दुहओ" ति द्वयं च द्वयं च 'द्वये आवां युवां च सम्यक्त्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः 'पश्चाद' यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रवज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः 'कुले कुले' गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः
मूलम्-जस्सस्थि मच्चुणा सक्खं, जस्स वऽथि पलायणं ।
जो जाणे न मरिस्सामि, सो हु कंक्खे सुए सिआ ॥ २७ ॥
मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो । ॥ २४१॥ अणागयं नेव य अस्थि किंचि, सद्धाखमं णे विणइत्तु रागं ॥ २८ ॥
PI २४१॥ व्याख्या-यस्यास्ति मृत्युना सह 'सख्य' मैत्री, यस्य वास्ति 'पलायन नशनं' मृत्योरिति प्रक्रमः, तथा यो जानाति यथाई न |
SHAISALCASHASॐ
CO5A4
न