SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१९॥ समदृशान्तिमभूतवचत् सोढव्यमेव सकलं प्रियमप्रियं च ॥ १६ ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथाः इति सूत्रार्थः ॥ १४ ॥ ननु कोपाद्यसत्यकरणादिना किमात्मन एव दमनमुपदिश्यते १ न परस्येत्यत्रोच्यतेमू० - अप्पा चैव दमेअवो, अप्पा हु खलु दुइमो ॥ अप्पा देतो सुही होइ, अस्सि लोए परस्थय ॥१५॥ व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माद्दुर्दमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः । किं पुनरात्मदमने फलमित्याह - आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साध| यन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसंप्रदायः, तथाहिसन्निवेशे वाप्यभूतां, चौरेशौ द्वौ सहोदरौ || आजग्मुर्मुनयस्तत्रा - ऽन्यदा सार्थेन संयुताः ॥ १ ॥ धारासारैः सुधासारैर्भुवमु. |च्छ्वासयन् भृशम् || तदैव विश्वजीवातुः, प्रादुरासीत् घनागमः ॥ २ ॥ युक्तं वर्षासु नास्माकं विहर्तुमिति साधवः ।। वसतिं याचितुं चौर - पत्योः पार्श्व तयोर्ययुः ॥ ३ ॥ ततस्तद्दर्शनोद्भुत-प्रमोदौ तौ प्रणम्य तान् । भव्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः ! ॥४॥ अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ ५ ॥ दत्वाथ वसतिं तेषां तौ व्य| जिज्ञपतामिति । ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरसनादिकम् || ६ || तेऽभ्यधुर्धाम्नि नैकस्मिन्, भिक्षामादद्महे वयम् । किन्तु माधुकरीं वृत्ति, कुर्मः सर्वेषु वेश्मसु || ७ || युवाभ्यां तु महाभागौ, वसतेरेव दानतः । उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ ८ ॥ यतः- “उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ - दायिना प्रददे न किम् ? ।। ९ ।। सुरद्धिः सुकुलोत्पत्ति ? *%%%%%%%%%%%*44 अध्य० १ ॥१९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy