SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Ran उचराध्य- क्रोधा सत्यीकरणे कुलपुत्रकथा ॥ तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं पनस्त्रम् निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि॥१८॥ पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि-विद्रुते चाखिले जने ॥ १॥ तच्छान्तये च भूपेन, डिंडिमे वादिते सति ।। भूभुजोऽभ्यर्णमभ्येत्य, जगदुर्मात्रिकास्त्रयः ॥ २॥ [ युग्मम ] शमयामो वयं स्वामि-अशिवं भवदाज्ञया ॥ नृपोज| ल्पदुपायेन, केनेति ब्रूत मांत्रिकाः ! ॥३॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं भूतं सद्यः शिवंक| रम् ॥ ४ ॥ तच्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोपतः॥५॥ तत्प्रेक्ष्याधोमुखं तिष्ठेद्योऽसौ रोगैर्विमुच्यते । तदाकर्ण्य जगौ राजा, चंडेनानेन नः कृतम् ! ॥६॥ अथवादीद्भुतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्ध ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥७॥ तच्चातिलंबविस्तीर्ण-कुक्षिकं पंचमस्तकम् ॥ एकक्रम शिखाहीनं, बीभत्सं श्यामलं महत्।।८।। | गायन्नरीनृतन्मुंच-दट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥९॥ [युग्मम् ] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः ॥ दूषयेद्यश्च तन्मौलि-तं भिद्येत सप्तधा ॥ १० ॥ यस्त्यर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥ गदास्तस्य विलीयंते, वातोद्धृता इवांबुदाः ॥ ११॥ तन्निशम्याभ्यधाद्भूमा-नस्माकममुनाप्यलम् ।। तृतीयोऽथावदद्राज-नस्ति भूतं ममापि हि ॥ १२ ।। कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रियाप्रियकृतोर्हन्ति, दृष्टमेवाऽऽमयांस्तथा ॥ १३ ॥ ततो राज्ञा प्रददत्ताज्ञः, स मांत्रिकशिरोमणिः ।। अशिवोपशमं चक्रे, तत् पर्याव्याऽखिले पुरे ॥ १४ ॥ ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता । अपूजि वस्त्रभूषायै-लौकैश्च सकलैरपि ॥ १५॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनि सुजनस्तु नौति ॥ सत्साधुना
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy