________________
+
E
%
कर्तुमीश्वराः ॥३३॥ ध्यायमित्यादि संघद्यान-क्षीणदुष्कर्मसंहतिः॥ महर्षिर्डण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ ३४॥ विहत्य उचराध्य
मुचिरं पृथ्व्यां , भव्यजन्तून वियोध्य च ॥ सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः॥३५॥ इत्यलाभविषयं परीषहं, ढण्ढणपिरमनस्त्रम् ॥१३६॥
धिसोढवान् यथा ।। सहतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परैः ॥ ३६ ॥ इत्यलाभपरीषहे ढण्ढणर्षिकथा ॥ १५ ॥
अलाभाच्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पधेरनिति रोगपरीषहमाहP मूलम्-णचा उप्पइअं दुक्खं, वेअणाए दुहट्टिए ॥ अदीणो ठावए पण्णं, पुट्ठो तत्थ हि आसए ॥३२॥
व्याख्या-'ज्ञात्वा' अधिगम्य 'उत्पतितं' उद्भूतं. दुःखयतीति दुःखः-ज्वरादिरोगस्तं, "वेदनया' स्फोटपृष्ठग्रहादिपीडया | दुःखेनातः क्रियतेस दुःखार्तितो दुःखपीडित इत्यर्थः । 'अदीनः' दैन्यहीनः स्थापयेत्' दुःखातितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञा' खकर्मफलमेवेदमिति तत्वधियं, 'पुट्ठो' ति अपेर्लप्तत्वात् 'स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः 'तत्र'प्रज्ञास्थापने सति 'अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सत्रार्थः ॥३२॥ ननु चिकित्सया किं न रोगापनोदः क्रियते ! इत्याहमूलम्-तेगिच्छं नाभिणंदिजा, संचिक्खत्तगवेसए॥ एअं खु तस्स सामण्णं, जं न कुजा न कारवे ॥३३॥
व्याख्या-चिकित्सां रोगप्रतिकाररूपां नाभिनन्देभानुमन्येत, अनुमति निषेधाच दुरापास्ते करणकारणे । 'संचिखत्ति' प्राकृत| त्वादेकारस्य लुप्तस्य दर्शनात 'संचिक्खे' समाधिना तिष्ठेत्, न तु कूजितकर्कराषितादि कुर्यात् , आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः, किमित्येवमत आह-'ए' ति एतदनन्तरमभिधीयमानं 'खु' ति यस्मात् 'तस्य'
*%
+---
X