________________
अध्य..
उचराध्य यनसूत्रम् ॥१३७॥
श्रमणस्य 'श्रामण्यं श्रमणभावो, यन्त्र कुर्यान कारयेत् , उपलक्षणत्वानानुमन्येत, प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्वविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां कारयन्त्यपि, यदुक्तं-“काहं अच्छित्ति अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ असारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥१॥” इति सूत्रार्थः ॥३३॥ दृष्टान्तश्चात्र, तथाहि
अभरिभूतीनां, नगरी मथुरामिधा ॥ तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधर्वः॥१॥ कालाहांसोऽन्यदा वेश्यां, दृष्ट्वा | हृद्यतराकृतिम् । चिक्षेपान्तःपुरे स्मेर-स्मरापस्मारविहलः ॥२॥ भुञानस्य तया भोगां-स्तस्य राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसञ्जकः ॥३॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥ शब्दं श्रुत्वा शृगालानां, पप्रच्छेति स्व सेवकान् ॥ ४॥ शब्दोऽसौ श्रूयते केषां ?, फेरूणामिति तेऽवदन् । कुमारोऽथाऽब्रवीदेतान् , बद्धानयत काननात् ॥५॥ तेऽप्येकं | जम्बुकं बद्धा-ऽऽनीय तस्मै ददुर्वनात् ।। क्रीडारतिः कुमारोऽपि, वारं वारं जघान तम् ॥ ६॥ स 'खि' खीति ध्वनि चक्रे, हन्य| मानो यथा यथा ॥ तमाकर्ण्य कुमारोन्त-हर्षोचैस्तथा तथा ॥७॥ मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत ॥ अकामनिर्जरायोगा-1 | यन्तरत्वमवाप च ॥८॥ इतश्च स क्ष्मीपसुतः, साधूनामन्तिकेऽन्यदा ॥ श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥९॥ प्रति| पन्नोऽन्यदैकाकि-विहारप्रतिमां च सः॥ विहरन्मुद्गशैलाह्व-पुरेऽगाद्गुणसेवधिः॥१०॥ तदा च तस्याऽशोरोगः, प्रादुरासीन्म| हामुनेः ।। सुदुःसहव्यथासिन्धु-प्रवर्तनघनाधनः ॥११॥ सोऽत्यर्थ व्याधिना तेन, पीब्यमानोऽपि धीरधीः ।। न आतु मनसाप्यैषी
करिष्येऽपिछत्तिमथवाऽध्येष्ये तपउपधानेषु चोधस्ये। गणं च नीत्याऽपि सारयिष्ये सालम्बसेवी समुपैति मोक्षम् । ॥॥२ भूपः। ३ मनोहराकृतिम् । ४ शिवानाम् । ५ शगाकः । ६ राजपुत्रः । • अत्यन्तपीडा एव नदी तस्य प्रवर्तने मेवः ।