SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 1-4-CIES-N द्भिषे भेषजं तथा ॥ १२ ॥ कदा यास्थत्यसौ व्याधि-रित्यपि ध्यातवान्न सः॥ किन्तु स्वकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् उत्तराध्य | ॥१३॥ तत्र चाऽभूत्पुरे श्रीमान् , हतशत्रुमहीमतिः॥ कालवैशिकसाधोश्च, स्वसा तस्य महिष्यऽभूत् ॥१४॥ ज्ञात्वाऽशोरोग 5॥१३॥ यनसूत्रम् मुत्पन्नं, सा सोदग्मुनेस्तदा ॥ चिकित्साविषयं तस्या-ऽभिग्रहं चाऽवबुध्य तम् ॥ १५॥ अर्थोप्न मौषधं साध, मिक्षया स्नेहमोहिता ॥ ॥१३८॥ मिक्षार्थमागतायादा-त्तस्मै सोदरसाधवे ॥१६॥ [ युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्तश्चिन्तयामास सन्मुनिः ॥१७॥ अहो! अनुपयोगेना-ऽयुक्तमेतन्मया कृतम् ॥ आददे मेषजमिदं, यदर्शोजन्तुनाशनम् ॥१८॥ अभिग्रहस्य भङ्गोऽधि-करणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ॥ १९॥ इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् ॥ महासत्त्वः पादपोप-गमनं विदधे मुनिः ॥२०॥ तश्चात्तानशनं ज्ञात्वा-रक्षयत्स्वनरैपः॥ अस्योपसर्ग माकार्षी कश्चिदित्यवधारयन् ॥२१॥ इतश्च यो हतस्तेन, शिवोऽभ्यन्तरस्तदा । सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुद्ध चावधिम् ॥ २२ ॥ * ज्ञात्वा प्राग्भववाता तां, वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ॥ २३ ॥ नृपाऽऽयुक्ता नरा याव-तस्थुस्ते | साधुसन्निधौ ॥ तावत्मा व्यन्तरकृता, शृमाली न जघास बम् ॥२४॥ यदा तु ते नरा जग्मुः, साधुपात्तिदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥२५॥ तां शिवोत्पादितां पीडा-मर्शोवाधां च दुःसहाम् ।। स महात्माऽसहिष्टोचे-धैर्याऽधरितभूधरः। ॥२६॥ दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके ॥ गोमायत्पादिते चोग्र-रौद्रध्यानानुबन्धके ॥ २७॥ समता| रसपाथोधि-मुनीन्द्रः कालवैशिकः ॥ नातेरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ।। २८॥ [युग्मम्] एवं पञ्चदशाहानि, तां । । वैद्यम् । २ औषधम् । । 'हरस' भा०। । पर्वतम् । ५ एतन्नामकं अनशन यस्मिन् सर्वचेष्टाभावः । %EOCOMGAE% A ME ASARAM
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy