________________
हीनस्य भवतः स्वतः ।। पुंस्त्वमस्त्येव तत्कस्मा-मया न प्रतिपद्यते ॥ १४ ॥ त्वद्भातुर्युवराजस्य, पल्या में राज्यसम्पदः॥
| स्वाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ॥१५॥ किञ्च "स्वीकुर्वते मृत्यु-मपि सन्तो महाशयाः॥ लोकद्वयविरुद्धं तु, न चिकीयनसूत्रम्
पन्ति जातुचित् !" ॥ १६ ॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ।। नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघोः स्त्रियम् ॥८॥8॥१७॥ परनारीरिएंसापि, रावणस्यैव दुःखदा । महतामपि जायेत, तन्महाराज! मुश्च ताम् ॥१८॥ तच्छुत्वा दुष्टधीकूपो.
भूपोन्ततिवानिति ॥ युगवाहुर्भवेद्याव-त्तावनेच्छति मामसौ॥१९॥ तद्विसम्मेण तं हत्वा, ग्रहीष्येहं बलादमूं ॥ स भ्रातापि रिपुनं, योऽस्याः सङ्गेन्तरायकृत् ॥ २० ॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि, सुत्यज स्नेहची. | वरम् ।। २१ ।। मदना तु न तां वार्ता, जगाद युगबाहवे ॥ निवृत्तो मदिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ।। सा चान्यदा विधुं स्वमे, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ॥ २३ ॥ ततः प्रमुदितस्वान्ता, सुतगर्भ बभार सा॥ पारिजाततरो/ज-मिव मेरुवसुन्धरा ।। २४ ॥ पूजयामि जिनान् साधून, शृणोमि जिनसङ्कथाः ।। इत्यभूद्दोहदस्तस्याः, काले गर्भा नुभावतः ॥ २५ ॥ तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् ।। अथान्यदा वसन्ततु-रागाद्रागिजनप्रियः ॥ २६ ॥ मलयानिलशैलूषप्रयोगारब्ध नर्तनाः ॥ दधद्वल्लीनटीवेल्ल-पल्लवोल्लासिहस्तकाः ।। २७ ॥ माकन्दमञ्जरीपुञ्ज-मजुगुञ्जदलिवजम् ॥ कोकिलध्वनिमन्त्रा.
स्त-मानिनीमानकुग्रहम् ॥ २८ ॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विस्मेरकुसुमस्रस्त-परागक्लिन्नभूतलम् ।। २९ ।। क्रीडा- | ॥८॥
सक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् ।। हृच्चौरगौरपौरस्त्री-गीतानीतमृगव्रजम् ॥ ३० ॥ वसन्तसङ्गमाद्रम्य-मुद्यानं रन्तुमुद्यतः ।। प्रम- PIcon दात्प्रमदायुक्तो युगबाहुर्ययौ तदा ॥ ३१ ॥ [पञ्चभिः कुलकम्] दिनं च नानालीलाभि-रतिवाह्य स निश्यपि ! तत्रैवास्थादल्पतंत्रो,