SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥५८॥ अस्त्यकम्पा पुरी चम्पा - मिधाना भुवि भूषणम् ॥ तस्यां सान्वर्थनामासी - ज्जितशत्रुर्महीपतिः ॥ १ ॥ तस्य श्रमण भद्राहः, नुः सान्त्रिकपुङ्गवः । युवराजोऽजनि जग-ज्जनाह्लादन चन्द्रमाः ॥ २॥ धर्मघोषगुरोः पार्श्व, धर्मे श्रुत्वा जिनोदितम् ।। विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहद्वतम् ||३|| श्रुताम्भोनिधिपारिणः, स प्रसादाद्गुरोरभूत् । एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥ ४ ॥ निम्न भूमिप्रदेशेषु विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाटव्यां तस्थौ प्रतिमया निशि ॥ ५ ॥ सूची समानवदना - स्तत्र | दंशा सहस्रशः ॥ विलग्य कोमले तस्य, शरीरे शोणितं पपुः || ६ || निरन्तरं विलमैस्तै- देशैर्दशनतत्परैः । स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाssवभौ ॥ ७ ॥ दशत्सु तेषु तस्योच्चै - वेदनाऽऽसीत्तथापि सः । तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ||८|| अचिन्तयच्च दंशोत्था, व्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥ ९ ॥ यतः - "परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्र जास्तथा ॥ नारकाणां व्यथा वक्तुं पार्यन्ते ज्ञानिनाऽपि न ! ॥ १० ॥ " किञ्च - अन्यद्वपुरिदं जीवाजीव श्वान्यः शरी रतः ।। जानन्नपीति को दक्षः करोति ममतां तनौ ? ॥ ११ ॥ किञ्चानेन शरीरेण, स्वल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥ १२ ॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम् ॥ रात्रावेव जहौ प्राणान् दंशैः शोषितशोणितः ॥ १३ ॥ इति विषह्य स दंशपरीषदं, श्रमण भद्रमुनिखिदशोऽभवत् ॥ तदपरैरपि साधुवरैश्यं, जिनवचो निपुणैः परिषह्यताम् ||१४|| इति दंशमशक परीषहे श्रमणभद्रश्रमणकथा ॥ ५ ॥ अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यवेलपरीषहमाह मूलम् - परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेलए ॥ अदुवा सचेलए होक्खं, इइ भिक्खू ण चिंत॥१२॥ अध्य०२ ॥ ५८ ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy