________________
BIRC
अस..
+44-%
| भवेत् ॥ इति तत्र जवेनाश्वान् , वाहयन्ति न धीधनाः ॥ ४० ॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खवायामादिमः उपराध्य- ४ पादः, कथ्यते बालिशाग्रणीः ! ॥४१॥ द्वितीयस्तु महीपालो-विज्ञातपरवेदनः ।। शिल्पिनां वेश्मतुल्यांश-र्योऽदाच्चित्रयितुं सभाम् यनसूत्रम् ।
॥ ४२ ॥ सन्ति चित्रकृतोऽनेके-ऽन्येषु सर्वेषु वेश्मसु । मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ॥४३॥ तस्याप्यन्यैः सह समं, ॥११३।।
भूपो भागं प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ-स्तूतीयस्तु पिता मम ! ॥४४॥ स हि पूर्वार्जितं सर्व, बुभुजे चित्रयन् सभाम् ।। विनार्जनां भुज्यमानं, वित्तं हि स्यात्कियचिरम् ॥४५॥ अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् ।। स याति देहचिन्तायै, | न तु पूर्व करोति ताम् ॥४६॥ ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् ॥ सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे॥४७॥ तादृशं च विधायानं, भुञ्जानो मत्पिताऽनिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः। ॥ ४८ ॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छखेह कुहिमे ? ॥ ४९ ॥ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ।। तस्य | प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ॥५०॥ तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ॥ ततोवादीन्नपः सत्य-महं पादस्तुरीयकः ॥५१॥ दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ।। अहो बुद्धिरहोरूप-महो लावण्यमद्भुतम् ॥५२॥ पाणौकृत्य तदेनां | स्वं, करोमि सफलं जनुः ॥ ध्यायनिति निजं धाम, ययौ नृपतिरुत्सुकः ॥ ५३ ।। तातं प्रभोज्य तस्याश्च, गतायां स्वगृहे नृपः ।।
प्रेषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥ ५४ ॥ तेनार्थितः पार्थिवार्थ, कनी कनकमञ्जरीम् ॥ चित्राङ्गदोवदयुक्त-मदः किन्त्वस्मि ॥११३॥ | निर्धनः ॥५५।। तद्विवाहोत्सवं राज्ञः, पूजाश्च विदधे कथम् १ ॥ दुःस्थानां झुदरापूर्ति-रपि कृच्छेण जायते ! ॥५६॥ सचिवेनाथ
तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि ॥ धनधान्यहिरण्याथै-स्तस्य गेहमपूरयत् ।। ५७ ।। शुमे चाहि महीशस्ता-मुपयेमे महामहैः॥
%EC%
A5
॥११३॥
C4%-15
%