SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उपराज्य मनात्रम् '१११२॥ +++ 5343444 अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते ॥ क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ॥ २२ ।। स चान्यदा सभामेकां, कारयित्वा मनोहराग् ॥ सर्वां चित्रकरश्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु-र्भागैस्तावन्मितैरियम् ॥ चित्रणीया सभा | चित्र-चित्रश्चित्रैकहेतुभिः ॥ २४ ॥ प्रमाणमा त्युक्त्वाथ, नैके चित्रकृतोपि ताम् ॥ आरेमिरे चित्रयितुं, करस्तेषां स एव हि ॥२५॥ तत्र चैको जरी चित्र-करश्चित्राङ्गदामिधः ।। अचित्रयसभां नित्य-मसहायः सुतोज्झितः ॥ २६॥ तस्य चैकाभवत्पुत्री, नाम्ना कनकमञ्जरी ।। रूपयौवनचातुर्य-कलासर्वस्वसेवधिः ॥ २७ ॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ।। स तु तस्यामागताया-मगानित्यं बहिर्भुवि ॥ २८॥ अन्येधुभक्तमादाय, प्रस्थिता सा जनाकुले॥राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ॥ २९ ।। तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना ॥ वाहयन्तं हयं भूप-मश्ववारं ददर्श सा ॥ ३० ॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ।। सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययौ ॥ ३१ ॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुहिमेऽलिखत् । विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ।। ३२ ॥ अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः॥ तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ॥ ३३ ॥ तपिच्छं तत्करे नागा-नखभङ्गस्त्वजायत ।। प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यानिफला नृणाम् ॥ ३४ ॥ ततो विलक्षं मापालं, वीक्ष४ माणमितस्ततः ॥ सबिलासं विस्येति, प्रोचे कनकमञ्जरी ॥ ३५ ॥ मञ्चको हि त्रिमिः पादः, सुस्थितो न भवेदिति ॥ पश्यन्त्यास्तु र्यपाद मे, तुर्यमुखोऽमिलद्भवान् ॥ ३६॥ केऽन्ये त्रयः कथश्चाई, तुर्यः ? इत्यवनीभृता ।। पृष्टा सा पुनरित्यूचे, तं राजानमजानती | ॥ ३७ ।। अहं चित्राङ्गदाहस्य, वृद्धचित्रकृतः सुता । इहस्थस्य पितुर्हेतो-रायान्त्यादाय भोजनम् ।। ३८ ॥ रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे ।। अद्यैकं मर्त्यमद्राक्षं, स मूर्खः प्रथमो मतः ॥ ३९ ॥ [ युग्मम् ] राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कुलो , ॥११२॥ ॥११॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy