________________
A
1
उचराध्य यनसूत्रम् ॥११४॥
%
- 9
कककर
है| ददौ च तस्यै प्रासाद, दासाद्यं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राश्यो, बहुलास्तासु चान्वहम् ॥ भूपतेर्वाससौधेगा-देकैका
स्वस्ववारके ॥ ५९॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमञ्जरी ॥ ययौ दास्या समं राज्ञो, मेहं भूषणभूषिता ॥ ६० ॥ तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे । राझ्यागते च विनय-मभ्युत्थानादिकं व्यधात् ।। ६१ ॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमञ्जरीम् ॥ ६२॥ खामिनि ! त्वं कथा बहि, काश्चित्कौतुककारिणीम् ॥ सा प्रोचे राशि निद्राणे, कथयिष्यामि तामहम् ॥ ६३ ॥ तच्छुत्वा भूधवो दध्या-वस्थाश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥६॥ ततोऽनया वक्ष्यमाण-माख्यानमहमप्यहो। ॥ शृणोमीति नृपो ध्यायन , सुष्वापालीकनिद्रया ।। ६५ ॥ अथोचे मदना देवि , सुप्तो राट् कथ्यतां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसन्तपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ।। अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ॥६७॥ तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः॥ तदाकर्ण्य जगौ जात-कौतुका मदनेति ताम् ॥ ६८॥ एकहस्ते सुरगृहे, चतुर्हस्तः सुरः कथम् ? ॥ मातीति संशयं छिन्धि, स हि खाट्कुरुते हृदि ॥ ६९ ॥ देवी स्माहाधुनायाति, निद्रा मे | तत्परेद्यवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥ ७० ॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथोचितस्थाने-स्वपीत्कनकमञ्जरी। ७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? ॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि
यद्वा वक्ष्यत्यसौ जाल्म-मस्मिन् प्रश्ने कृते हि माम् । अर्कोदिता च वार्ता स्या-बल्लभातोपि वल्लभा।।७३।। श्वस्तनेपि दिने दास्ये, तदस्या एव वारकम् ॥ यथार्थकथिता वार्ता, श्रूयते स्वयमेव सा ७४॥ ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यहि वारकम् ।। । तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत् ! ॥ ७५ ॥ ताम?क्तां कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् ।। देवश्चतुर्भुजः सोऽभू-न तु
91-4-1%
॥११॥
%
%