________________
ORIGINA
|| अन्यदा नृपभूः कश्चि-दागातहवि सैन्ययुक्॥ सेनामनाशयत्तस, मिल्लेशो मिल्लइन्दयुक् ॥ २९५ ॥ नाशिते भिल्लचक्रे च, कुमाउचराध्य
रेण तरेस्विना ।। स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ॥ २९६ ॥ ततः कुमारः स्वां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य बनमत्रम् ॥२८२॥
क्षुब्धचिनं, सोऽवधीदिल्लभूपतिम् ।। २९७ ॥ कुमारे च गते पञ्च, सोदराः शबरंप्रभोः॥ तदाययुर्विपन चा-पश्यन् ज्येष्ठसहोदरम् ।। २९८ ॥ ततस्ते वैरशुद्ध्यर्थ, रथाध्वानमनुश्रिताः ॥ प्राप्तः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥ २९९ ।। कुमारमारणच्छिद्रं,
वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥ ३०० ।। तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा * तस्याङ्गना तां च, कुमारो ज्ञातवान् मृताम् ॥ ३०१ ॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया ताम
जीवयत् ॥ ३०२ ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः ॥ विमुच्य कामिनीं तत्र, कुमारो वह्वये ययौ ॥ ३०३ ॥ चिराल्लन्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अनागतममुं हन्म, इति पश्चाप्यचिन्तयन् ॥३०४॥ अन्यानिवार्य चतुरः, चतुर्रश्छन्नमणि ॥ तद्विघातकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥३०५॥ विस्मेरकौतुकः सोऽथ, तजायारूपमीक्षितुम् ।। चिरसङ्गोपितं दीप-माविश्चक्रे समुंद्कात् ॥ ३०६ ॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ।। सौम्य ! त्वं भव भर्ता मे, मरिग्यामि न चेदहम् ॥३०७॥ मुग्धे! | त्वां कामये काम, विमेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा करा-शया पुनरदोवदत् ॥ ३०८ ॥ अधुनाई हनिष्यामि, स्वपति तव पश्यतः ॥ तन्मा भैषीस्तयेत्युक्ता, स दीपं निरवापयत् ॥ ३०९॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया । कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ॥ ३१० ॥ हरिद्वारागया तन्मे, कृतमङ्गनयानया॥ विषवल्लीमिव क्रूरो-दैकों नारी हि कः श्रयेत् । ॥३११॥
, बलवता | २ भिलस्वामिनः । ॐ जेष्टबन्धुम् । • विज्ञः । ५ छनकर्मसु इति हर्षप्रतो । ६ सम्पुटात् । • भयरायतिफलाम् ।
DECIACOBABI
AS