SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ बनस्त्रम् ॥२८॥ इह सङ्क्रान्तो, दृष्टो भावी प्रिय ! त्वया ॥२७८ ॥ ततः प्रियायै दत्वासि, निधाय भूवि जानुनी॥ धमत्यधोमुखो धूम-ध्वजं याव xअध्य.४ अपाङ्गजः ॥२७९॥ तावचस्या करात्कोश-विहीनोऽसिस्तदग्रतः॥ पपात गुरुनिर्घातो, विधुदण्ड इवाम्बुदात् ॥ २८०॥ कपाण: २८१० कोशहीनोऽय-मपतद्भुतले कुतः ॥ सम्भ्रान्तेनाऽथ तेनैव मपृच्छथत नितम्बिनी ।। २८१ ॥ सम्मोहन्याकुलं चेतः, साम्प्रतं | मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः, कृपाण इति साऽब्रवीत् ॥ २८२ ॥ ततो ज्वलनमुज्ज्वाल्य, रात्रि तत्रातिवाद्य च ॥ प्रातर्जा | यापती स्वीय-सौधे तौ मुदीती गतौ ॥ २८३ ॥ वृत्तान्तं तं च बन्धूना-मृचतुः खेदहर्षदम् ।। सुखं चाभजतां नित्यं, पश्चगोच४ रंगोचरम् ॥ २८४ ॥ अन्यदा भूपभूहि-वाहनार्थ बहिर्गतः॥ निन्येऽरण्येऽपहत्याशु, वक्रशिक्षितवाजिना ॥ २८५ ॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाभूतवीक्षार्थ, सिद्धसद्माऽऽगतं दिवः ॥ २८६ ॥ चैत्यस्य तस्य पार्श्व च, कल्पद्रुरिव जङ्गमः॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ॥ २८७ ॥ तिवातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव | रोहणः ॥ २८८ ॥ भासमानो गुरुगुण-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाम्यां, कलाकेलिकलां हरन् ।। २८९ ॥ चारणश्रम- ॥ णस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रवि जयन् ॥ २९॥ [चतुर्मिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ २९१ ॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारित्रकाटि- पः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ २९२ ॥ रूपलावण्यतारुण्य-पुण्या पश्च नरा अमी। खामिन् ! दीक्षां जिघृक्ष||न्ति. तो हेतोस्त्वदन्तिके ॥ २९३ ॥ गुरुजंगाद चमरी-सञ्ज्ञा पल्लीह विद्यते ॥ धरणीधरनामासी-ब्रिलेशस्तत्र दुर्धरः ।। २९४ ॥ १. अधीनम।। २ भार्या । ३. दम्पती । ।, पल्लेन्द्रियसम्बन्धि । ५ अथवाहनार्थम् । ६. कामदेवकताम् । छन्
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy