SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य- __व्याख्या-यथा 'चा, पूर्ती "भोई" ति हे भवति ! 'तनुजां' देहोद्भवां भुजङ्गमो 'निर्मोचनीं' कश्रुलिकां हित्वा 'पर्येति' सम-18|अध्य०१४ न्ताद्गच्छति 'मुक्तो निरपेक्षः "एमेए" ति एवमेतौ जातौ 'प्रजहीतः' त्यजतो भोगान् 'तो' जातौ अहं कथं न 'अनुगमिष्यामि' प्रत्रयनसूत्रम् ज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः, किं? ममासहायस्य गृहवासेनेति भावः ॥ तथा-छित्वा जालम् 'अबलमिव' दुर्बलमिव बली॥ २४५॥ | योऽपीति शेषः, 'रोहिताः' रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, 'यथे' ति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् 'पहाय' त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, 'तपसा' अनशनादिना | 'उदाराः' प्रधानाः 'धीराः' सात्त्विकाः 'हुः' इति यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ॥३४-३५॥ | इत्थं प्रतिबोधिता ब्राह्मण्याह मूलम्-नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्तु हंसा । ___ पलिंति पुत्ता य पई अ मज्झं, तेहं कहं नाणुगमिस्समिका ? ॥ ३६ ॥ व्याख्या-नभसीव क्रोशाः 'समतिक्रामन्तः तान् तानुद्देशानुल्लङ्गन्यन्तः, 'ततानि' दीर्घाणि 'जालानि' बन्धनानि 'दलित्वा'8 भित्त्वा "हंस" ति चस्य गम्यत्वात् ईसाश्च "पलिंति" ति 'परियन्ति' समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च "मझं" ति मम सम्ब गतिमान न्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभाकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति वानई २४५॥ 18] कथं नानुगमिष्याम्येका सतीति मूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतपतिपत्तौ यदभूतवादशभिः सूत्रैराह 35CAॐॐॐॐॐॐ HALSASHASHIKARAN ॥ २४५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy