SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ---- उत्तराध्या भोगान् किन्तु लाभमलाभं च, सुखं चस्य भिन्नक्रमाद् दुःखं च "संचिक्खमाणो" ति 'समतया ईक्षमाणः' लाभालाभमुखदुःखजीवितम-16 अध्य०१४ यममा रणादिषु समतामेव भावयनिति भावः, चरिष्यामि 'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षापतिपचिरिति सूत्रार्थः ।३२। यशा पाह-IA मलम्-मा हु तुमं सोअरिआण संभरे, जुण्णो व हंसो पडिसोअगामी। ॥२४४ भंजाहि भोगाई मए समाणं, दक्खं ख भिक्खायरिआ विहारो ॥३३॥ व्याख्या-'मा' निषेधे, 'हु' वाक्यालङ्कारे, त्वं 'सौदर्याणां' भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च "संभरे" त्ति अस्मार्षीः "जुण्णोव्व हंसो" ति जीर्णो हंस इव प्रतिस्रोतोगामी सन्, अयं भावः-यथासौ नदीस्रोतसि प्रतिकूलगमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः स्वजनान् भोगांश्च स्मरिष्यसि, ततो भुक्ष्व भोगान् मया 'समान' साई, "दुक्खं खु" ति दुःखमेव 'भिक्षाचर्या' भिक्षाटनं 'विहारो' ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ भृगुः पाह मूलम्-जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणिं हेच्च पलेइ मुत्तो । एमए जाया पयहति भोए, तेहं कहं नाणुगमिस्समिको ! ॥ ३४ ॥ मूलम्-छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । P२४४ धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअंचरंति ॥३५॥ SAAॐॐॐॐका ॐॐ ॥ २४४ ॥ ॐॐ
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy