SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ २४६ ॥ ॥ २४६ ॥ मूलम् - पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ ३७ ॥ वंतासी पुरिलो रायं, न सो होइ पसंसिओ । माहणेण परिचत्तं, धणं आयाउ मिच्छसि ॥ ३८ ॥ सवं जगं जइ तुहं, सव्वं वाऽवि धणं भवे । सव्वं पि ते अपज्जत्तं, नेव ताणाय तं तव ॥ ३९॥ मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय । इको हु धम्मो नरदेव ! ताणं, न विज्जइ अन्नमिहेह किंची ॥ ४० ॥ नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचना उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥ ४१ ॥ दवग्गिणा जहा रणे, डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया || ४२ ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ॥ भोगे भुच्चा मित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ॥ ४३ ॥ ४४ ॥ अध्य०१४ ।। २४६ ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy