________________
%
अध्यार
%%
+
IM पायमवर्षत ॥ १५० ॥ तन्मां निर्वापथ खान-परिवङ्गसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्वालाकरालिताम् ॥१५१॥ सम्भो सचराध्य
गकलहोत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खामि-स्तत्प्रेम क्व गतं ? तव ॥ १५२ ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामबनस्त्रम् ॥८७॥ केलयः॥ अनुभूता मया साक, ताः किं ते विस्मृताः प्रभो! ॥१५३॥ विभो ! विधेहि करुणां, निजे हदि निधेहि माम् ॥ पिधेहि
है दुःखबदन, देहि प्रतिवचो मम ॥ १४॥ इति श्रुत्वाऽपि स मुनि-न चुक्षोभ मनागपि ॥ बहीभिरतिवात्यामिः, सुमेरुः किम
कम्पते ! ॥ १५५ ॥ इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ १५६ ।। एवं
तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विमिता ॥ त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ॥ १५७ ॥ यदज्ञानात्त्रया सार्क, प्राग्वद्न्तुमना & अहम् ॥ अकार्ष क्षोभनोपायान् , तदागदुस्त्वं सहस्व मे ॥ १५० ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत प्रबुद्धा सापि तं धर्म,
स्वीकृत्याम्यग्रहीदिति ॥ १५९ ॥ विश्राणयति मां यस्मै, तुष्टो नन्दमहीपतिः॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्धवाः ॥ १६० ॥ अथ प्रान्ते चतुर्मास्या-स्तीर्णखस्वप्रतिश्रवाः ॥ ते त्रयो मुनयोः जग्मुः, क्रमात्खगुरुसनिधौ ॥ १६१ ॥
तत्राऽऽयान्तं सिंहगुहा-महर्षि किश्चिदुत्थितः गुरुर्जगौ स्वागतं ते, वत्स ! दुष्करकारक! ।। १६२ ॥ अन्यावप्येवमेव द्वौ, प्रोच सरिः समागतौ ॥ स्थूलभद्रोऽप्यथाऽऽयासी-सन्तीर्णाभिग्रहार्णवः ॥ १६३ ॥ तचाऽऽयान्तं समुत्थाय, स्माह मूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, स्वागतं ते तपोनिधे।।। १६४ । सामस्तिनिशम्येति, दध्युस्ते यतयस्त्रयः।। गुरवो मत्रिपुत्रत्वा-देवमामन्त्र
परिवा मालिजनम् । २ तव वियोग एच ज्वलन् ज्यालाजितः (अग्निः ) तस्य ज्वाळया व्याप्ताम् । ३ वायुसमूहैः। वन । ५ इच्छा । मन्तुः । . प्रतिज्ञाः ।
PRAKAASHISHASALA
+