SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्य wale यनरत्रम् Rai ५॥ -- वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था॥ दीवप्पणढेव अणंतमोहे, नेआउअंदडुमदामेव ॥ व्याख्या-'वित्तेन' द्रव्येण 'त्राणं' स्वरुतकर्मभ्यो रक्षणं 'न लभते' न प्रामोति, 'प्रमत्तः' मद्यादिप्रमादवशं गतः, केत्याह|| "इमम्मि"त्ति 'असिन्' अनुभूयमाने 'लोके' जन्मनि “अदुव"त्ति अथवा 'परत्र' इति परभवे । यच्चोक्तमिह लोके इति, तत्र पुरो- | हितपुत्रोदाहरणम् , तत्र चायं सम्प्रदाय:-तथाहि नगरे कापि, भूपः कुत्रचित्सवे ॥ बहिनियति शुद्धान्ते, प्रोचरित्युदघोषयत् ॥१॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात्॥न निर्यास्यति यस्तं तु, निग्रहीष्यति भूपतिः॥२॥ तदाकर्ण्य नराः सर्ने, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुल्लबध्यां, सुधीरुल्लाहते हि कः?॥३॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निययौ पुराद्वारेवधूधामनि संस्थितः ॥ ४॥ कथश्चित्तं च विज्ञाय, जगृहुर्नूपपूरुषाः ॥ तेभ्यः किश्चिद्वितीर्यात्मा, न तु तेम व्यमोच्यत ॥५॥ किन्तु । दिन्धकरणो नृणाम् ॥६॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञाप्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः॥७॥ पुरोहितस्तदाको-पेत्योर्वीशमदोवदत् ॥ स्वामिन् ! ददामि सर्वस्वं, तद्विमुञ्चत मे सुतम् ॥ ८॥ पुरोहितेनेति धनेन भूपो, निमन्त्र्यमाणोऽपि न तं मुमोच ॥ ततः स शूलामधिरोपितोऽन्तं, जगाम दीन: शरणेन हीनः ॥ ९॥ धनं न त्राणायेत्यर्थे पुरोहितसुतकथा ॥ एवमन्येपि वितेन त्राणमत्रैव तावम लभन्ते आस्तामन्यजन्मनि, तन्मृविता पुनरधिकं दोषमाह-"दीव" इत्यादि (वृत्ताधम् ) तत्र "दीवप्पण?"त्ति प्राकृतत्वात् 'प्रनष्टदीप इव' विगतप्रकाशदीप | इव, अनन्तः-तद्रव एव प्रायस्तस्यानुपरमात मोहः-मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको वाऽस्येत्यनन्तमोह, "नेजाउ"ति , अन्त:पुरे । २ वेश्यागृहे । । दवा । . सखा । -94545
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy