SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ उल्क बन्य०४ ॥२६॥ + तिष्ठाम्यहमितः स्थिते ॥ २१॥ निग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः॥ उद्यानेऽगात्कृताहारः, साध्यायं च न्यधात्मुधीः ॥२२॥ वेलानुसारतो ज्ञात्वा, कृताहारं तपोधनम् ॥ गत्वा तदन्तिकेऽश्रौषी-जैन धर्म स नैगमः ॥ २३ ॥ बन्धूनापृच्छय दीक्षाये, ॥२५॥ | यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय-मित्यूचे च विरक्तधीः॥ २४ ॥ गृहे च गत्वा स्वजनान् , जायां चेति जगाद सः॥ ला हव्यापारतो लामा, स्वल्प एव प्रजायते ॥ २५॥ करिष्ये देशवाणिज्य, प्राज्यलाभकृते ततः ॥ तच स्यात्सार्थवाहेन, विद्यते द्वौ च ताविह ॥ २६ ॥ तत्रैकः स्वधनं दत्वा, नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भाग गृहाति न स्वयम् ॥ २७॥ द्वितीयस्तु ६ निजं विचं, प्रदत्ते नैव किञ्चन ॥ पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ॥ २८ ॥ तद्भूत सार्थनायेन, केन साकं व्रजाम्य हम् ? ॥ स्वजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ २९ ॥ ततः स बन्धुमिस्सत्रा, तत्रोयाने द्रुतं ययौ ॥क सार्थवाह इति तैः, पृष्टश्चैवमवोचत ॥ ३० ॥ स्थितः किङ्कल्लिपक्षाधः, साधुरेष गुणोदधिः॥ सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ ३१ ।। व्यापारं कारयत्यं शं, न च गृह्णात्युपार्जिते ॥ तदनेन समं मुक्ति-पुरी यास्यामि कामिताम् ॥ ३२ ॥ [ युग्मम् ] सार्थेशोऽन्यस्तु || विज्ञेयो, जायादिस्वजनात्मकः ॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च स्वतः ॥ ३३ ॥ किश्च युष्माभिरेवोक्तं, यदायेन समं. व्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ ३४ ॥ इत्युदीर्य स वणिग्मुनिपार्श्व, बन्धुमोहमपहाय महात्मा ॥ स्वीचकार मुनिधर्मसुदारं, सौख्यमत्र च परंत्र च लेमे ॥ ३५॥ इति बन्धुमोहापोहे वणिक्कथा ॥ यथा चायं वणिक् स्वजनस्वरूपं भावदयन धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः॥४॥ इत्थं तावत्स्वकृतकर्मणां बन्धुभ्यो न मुक्तिरित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्वादत आह
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy