SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ IF ददौ द्विशः ॥ ३ ॥ द्वयोरूपकयोर्दतः, कर्पासो मे द्विरर्पणात् ॥ सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ ४ ॥ वणिक स तु | उचराध्य तदा दध्यौ, रूपकोऽयं मया मुधा ॥ लेमे भाग्यात्तदछन-अपशुओऽहमात्मना ।। ५॥ इति ध्यात्वा रूपकस्य, तस्खाज्यसमिता. बनरत्रम् Rem गुडान् ॥ गृहे प्रेषीद्रार्यया च, घृतपूरानचीकरत् ॥ ६ ॥ तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ॥७॥ ततः सा घृतपुरैस्तैः सतन्त्रमभोजयत् ।। जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः ॥८॥ तसिन् गते च स वणिग्, भोजनाय गृहं गतः ॥ वीक्ष्य स्वाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् ॥ ९॥ मनस्विनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ॥ जगाद रमणी स्वामि-निर्मितास्तेऽभवन्मया ॥ १०॥ किन्तु हेतोः कृतोप्यत्रा-यातोऽस्मदुहितुः पतिः॥ समित्रो घृतपूरैस्तै-ौजितो गमनोत्सुकः॥११॥ तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् ॥ मया परार्थमामीरी-वराकी वश्चिता था ॥ १२॥ तद्विप्रतारणोत्पत्रं, पापमेव मम स्थितम् ।। घृतपुरास्तु ते जग्धाः , परैरेत्य कुतश्चन ॥ १३ ॥ पापं हि क्रियते मूढः, श्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्स्वयमेवोपभुज्यते ॥ १४ ।। इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः॥ ग्रीष्मम| ध्याह्वार्कतप्तो, विशश्राम तरोस्तले ॥ १५ ॥ साधुमेकं च मिक्षायै, यान्तं वीक्ष्यवमब्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह क्षणम् ॥ १६ ॥ मुनि नी जगौ गम्य, स्वकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्थामीह महामते । ॥ १७ ॥ वणिक् प्रोचेऽन्यकार्येणा-ऽप्याय! किं कोपि गच्छति । ॥ यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् ॥ १८॥ उवाच मुनिरन्यार्थे, किश्यन्ते बहवो जनाः ॥ भार्याद्यर्थ क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ॥ १९ ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः॥सम याहं वचः स्वल्प-मपि हि स्यान्महाफलम् ॥ २० ॥ ततः पूज्याः तिष्ठन्तीत्यपृच्छत्वं मुनि वणिक् ।। जगाद यतिरुद्याने, ANG
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy