________________
समसामान ५२४
अध्य०४
उत्तराभ्यपरत्रम् ॥२६३॥
KA-
| निश्चित मायः-लाभो न्यायः-मुक्तिरित्यर्थः; स प्रयोजनमस्येति नैयायिकस्त, सम्यग्दर्शनादिरूपं मुक्तिमार्गम् “दटुं"ति अपेर्गम्य- ||2|| | त्वाद् 'रमापि' उपलभ्यापि, “अदलृमेव"ति प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदाय:
bl॥२५॥ तथाहि महति कापि, भूधरे' भरिकन्दरे ॥ तिग्मांशुकिरणामेध-नीरन्धंवनगह्वरे ॥१॥ वहिमेधासि चादाय, गृहीतारुदी. पिकाः ॥ विलेन विविशुः केपि, धातुवादपरा नराः ॥२॥ [ युग्मम् ] तत्र तेषां प्रमादेन, विध्यातौ वह्निदीपकौ ॥ सर्वेषामपि | जन्तूनां, प्रमादो हि रिपूयते ॥३॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् ॥ दृष्टपूर्व विलाध्वानं, न पुनर्लेमिरे तदा ॥४॥ तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गविषघूर्णिताङ्गाः ॥ कुत्रापि गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः॥५॥इति धातुवादिकथा ॥ यथा चैते प्रदीपदृष्टविलाध्वानोऽपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एच जाताः, एवमन्योऽपि प्राणी कथश्चित्कर्मक्षयोपशमादेः प्राप्ताद श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताचासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ने पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति किन्तु कथचिल्लन्धं त्राण हेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः॥५॥एवं वित्तादि न त्राणायेत्युपदर्य यत्कर्तव्यं तदाहमूलम् -सुत्तेसु आवी पडिबुद्धजीवी, न वीससे पंडिअ आसुपण्णे ।
घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व घरऽप्पमत्तो ॥ ६ ॥ , पर्वते । ३ कन्दरा गुफा । ३ सिग्मांशुः रविः । १ रन्ध्रः छिनम् । ५ काहानि ।
सवाल