________________
चाख्यन्मया सख्यः, पितरौ खजनास्तथा ॥ त्यक्तास्तव कृते त्वचा-ऽत्रः कामयसे पराम् ॥ २२९ ॥ ततोऽसौ मा भवत्वस्था, विषाद उत्तराध्य
| इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ।। २३० ॥ लङ्घमानश्च गहेनं, गहनं स्त्रीचरित्रवत् ।। पुलिन्दवृन्दसत्र- अन्य जास्त-मपश्यन्नश्यदुच्चकैः ॥२३१॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ यावत्सर्वादिशस्ताव-ददर्शकं मतङ्गजम् ।। २३२॥
Rhuius ॥२७८॥
उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः ।। मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥ २३३ मदाम्बुनिझरक्लिन, सितं सितमरीचिवत् ॥ उग्रदन्तं महापाद, कैलासमिव जङ्गमम् ॥ २३४ ॥ तं मत्तानेक प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् ॥ आश्वासोदतरतूर्ण, स्यन्दनान्नृपनन्दनः ॥ २३५ ।। [ त्रिमिर्विशेषकम् ] ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः ॥ तं च वश्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥ २३६ ॥ प्रहर्तु तत्र दन्ताभ्यां, नीचर्जातं च तं गजम् ।। उत्प्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ॥ २३७ ॥ रथमारुख गच्छंश्च, पुरो व्याघ्रं विलोक्य सः॥ हित्वा रथमगात्तस्य, सम्मुख विकसन्मुखः ॥ २३८ ॥ तमायान्तं प्रति व्याघ्रः, क्रोधो
धुषितकेसरः ॥ पुच्छमाच्छोटयन् व्यात्त-वक्त्रो यावदधावत ॥ २३९ ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जपाII नापरपाणिस्थ-कृपाण्या निष्कपः स तम् ।। २४० ॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः ॥ दूरादध्वनि निःशूकं, दन्दशूकं|
ददर्श सः ॥ २४१ ।। अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः ॥ धमनीस्फारफूत्कार, प्रचण्डं यमदण्डवत् ॥ २४२ ॥ लोहिताक्षं *कालकान्ति-मायन्तं वीक्ष्य तं भयात् ॥ कम्पाङ्गी व्यळगत्पत्या, कण्ठे मदनमञ्जरी ॥ २४३॥ [युग्मम् ] अजङ्गागीरु! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ २४४ ॥ आहितण्डिंकवद्भरित, क्रीडयित्वा समोच
निर्वजः । २ वनम् ।। हस्तिनम् । । रथात् । ५ स्थम् । सर्पम् । • वादी इति भा० ।
CHA-A-
PLEARर