SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ धप.४ उचराध्य ॥२७॥ ॥२७॥ तदा च राजपुत्रादीन् , जटिलः सोब्रवीदिदम् ॥ २१२ ॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ।। वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥२१३॥ तत्रत्यानां 'बल्लवाना-मत्यर्थ वल्लभोऽस्म्यहम् ।। सर्वेषामात्मनां तस्मा-त्तेऽद्य दास्यन्ति भोजनम् ॥ २१४॥ गत्वाऽऽगच्छामि तद्याव-चावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय वः ॥ २१५ ॥ इत्युक्त्वा स व्रती-गत्वाऽऽनीय दध्याज्यपायसम् ।। कुमारमवदत्पुत्र!, कृतार्थय मम श्रमम् ॥ २१६ ॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति मे ॥ ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ॥ २१७ ॥ इत्युक्त्वा वारयन्नेत्र-सञ्जया सार्थिकांश्च सः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ।। २१८ ॥ विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग मृत्युमाप्नुवन् ॥ ततोऽधावच्छरान्मुश्चन् , कुमारं प्रति स व्रती ॥२१९ ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥ २२०॥ अहं दुर्यो| धनाहान--चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥ २२१ ॥ त्वदीर्य वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं वचः॥ वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः॥ २२२ ॥ तस्य पश्चिमभागे च, सन्जिता विद्यते शिला । तां प्रेर्य प्रविशेर्वामभागस्थे भूमिधामनि ॥ २२३ ।। तत्रास्ति रूपलावण्य-पुण्याङ्गी नवयौवना ॥ नाना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ।। २२४॥ | तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे ॥ वदन्नेवं क्षणादस्यु-र्दीघनिद्रामवाप सः ॥२२५ ॥ ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः ॥ रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ॥ २२६ ॥ शिलां चोद्घाट्य तेनोचैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तमभाषत ॥ २२७ ॥ तद्रूपं च जगजेत्रं, कुमारो यावदैवत ॥ तं जघानापहस्तेन, तावन्मदनमञ्जरी ।। २२८ ॥ इति १ भाभीराणाम् । २ देवकुलम् । ३ मरणम् . अपसारणार्थे हस्तः तेन ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy