SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उचराध्य बनसूत्रम् ॥२९॥ SUX त्वया ॥ ४॥ तस्करोपद्रवः प्रान्त-ग्रामे छत्र भवेभृशम् ॥ न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥ ५॥ साथ माह यदा स्वामिमायास्वन्तीह दस्यवः । एतानुत्तारयिष्यामि, तदाहमविलम्बितम् ॥ ६॥ इत्युक्त्वा सा तथैवास्था-न तु तानुदतारयत् ।। सुशिक्षा- अध्य०४ . मपि मन्यन्ते, दक्षम्मन्या न जन्तवः ॥ ७ ॥ चौराः केचिच्च तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येद्यु-विविशु. ॥२९॥ जगृहुश्च ताम् ॥ ८॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा ।। कटकाद्यपनेतुं द्राक्, नानम्यासादभूत प्रभुः॥९॥ तत स्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटच्चरो ययुस्तूर्ण, पापानां हि कुतो दया ? ॥१०॥ यथा च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तु विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः ॥ ११ ॥ इति द्विजवधूकथा ॥न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य, यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्म करिष्यामीत्यालस्यत्यागेनोद्यम कृत्वा 'प्रहाय' परित्यज्य 'कामान्' इच्छामदनात्मकान् समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहं "समय"त्ति समतया समशत्रुमित्रतया महर्षिः सन् यद्वा महा-एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महेषी सन् , 'आत्मानुरक्षी' कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चर में 'अप्रमतः' प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरहिकमुदाहरणं वणिग्महिला, तत्र चायं सम्प्रदाया, तथा हि नैगमः स्वगृहे कोपि, नानाशिल्पविधायिनः ॥ मुक्त्वा कर्मकरान् वाणि-ज्या देशान्तरे ययौ ॥१॥ तांश्च कर्मकरांस्तस्य, महिला स्वस्वकर्मसु ॥ न प्रायुक्त शुभैक्यिः , स्वाङ्गसंस्कारतत्परा ॥२॥ न च तेषामदात्कालो-पपन्नं भोजनादिकम् ।। सीदन्तो | ययुरन्यत्र, सर्वे कर्मकरास्ततः॥३॥ ततस्तत्वत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तच्च स्वरूपमायातो-ऽज्ञासीत्सर्व गृहप्रभुः॥४॥ १ चौराः ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy