SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ *॥१९ ॥ & सार्थ-वाहमालय तं जगौ ॥रे! किमत्राधिपोऽसि त्वं, यदेवं कुरुषे बलम् ॥ २१॥ देवदत्तामूलदेवी, रत्नभूतौ पुरे मम ।। उत्तराध्य । अध्य. । यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ २११ ।। क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूप श्थेत्यवदत्तदा ॥ २१२ ।। अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा-ऽऽनीते शुद्धिर्मवेत्तव ॥ २१३ ॥ ॥१९९॥ अचलोऽथ नपं नत्वा-ऽन्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ॥ २१४ ॥ तया न्यूनतया भूपागीतः सार्थपतिस्ततः॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ २१५॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं॥ | मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोदेवदत्तायै, लेखं सतपाणिना ॥ साऽपि तं वाचयामासा-ऽऽनन्दा-14 * पूर्णमना इति ॥ १७॥ [युग्मम् ] स्वस्ति वेण्णातटान्मूल-देवेनोज्जयनीस्थिता ॥ आलिग्यालाप्यते देव-दत्ता चित्ताजहंसिका ॥ २१८ ॥ अस्तीह कुशलं देव-गुरुपादप्रसादतः ॥ त्वयाऽपि स्वाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ ऊचे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्य प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच्च व्यर्थ त्वया विना ॥ २२१ ॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ का. लक्षेपश्च नात्राथै, कर्तव्य इति मङ्गलम् ।। २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत । अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः॥ २२३ ॥ दृष्टो इतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवोनृपो देव !, मन्मुखेनेति याचते ॥ २२४ ॥ स्वामिन्मे देवदत्तायां, निविडं प्रेम वर्तते ॥ तत्सा प्रेण्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ १३५॥ ततः प्रोचे नृपो राज्य । नृप । २ वार्तवं निरोगस्वम् ।। नृपम् । Artrou
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy