SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अर है मप्येतत्तस्य विद्यते ॥ तकि विक्रमराजेन, राझैतन्मात्रमर्थितम् ॥ २२६ ।। इत्युदित्वा देवदत्ता, समाकार्य नृपोऽलपत् ।। राध्य- भद्रे! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ २२७ ॥ देवतादचराज्यश्रीः, प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मयै, का॥२०॥ पवस्त्रम् | तत्त्वया तत्र गम्यताम् ॥ २२८ ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥२०॥ ॥ २२९ ॥ सोऽथ वैषयिकं सौख्यं, भुञ्जानो देवदत्तया ॥ धर्मकृत्यं व्यधामित्य-महत्यार्चनादिकम् ॥ २३० ॥ इतथागण्यप यौघ, भृत्वा पारसकूलतः॥ आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाहयः ॥ २३१ ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् ६ स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं से प्रेक्षितुं सोऽगा-भूपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मङ्घ, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कृतस्त्वमायासी-रित्यप्रा क्षीनृपोऽथ तम् ॥ २३४ ॥ प्रत्युवाचाऽचला स्वामि-बागां पारसकूलतः ॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ २३५ ॥६॥ 8. भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेन्यामा, कौतुकेन स्वयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्ते-ऽचले. नाऽथ नृपो ययौ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७॥ मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ॥ २३८ ॥ भाण्डं ममेदमेवास्ती-त्युक्त तेन नृपोऽवदत् ॥ सत्यं ब्रूया न कुकचौयों विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोऽलीकं, वच्म्यहं किं पुन: प्रभो! ॥ तेनेत्युक्त नपोऽवादी-दिति पश्चकुलं प्रति | ॥ २४ ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः॥२४१॥ तेषां च तोलने । याचितम् । २ मुकः पूगः । । एस्कं 'दाण' इति भा० । " 'दाणी' इति भा• । AAAAAAAADOS BEEG
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy