SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ -hallas वनसूत्रम् ॥१०१॥ भार-वैषम्यादङ्किषाततः । वंशवेधाच्च मञ्जिष्ठा - धन्तर्मेने नृपोऽपरम् ॥ २४२ ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽमेदयत्चतः ॥ | तेभ्यो मुक्तास्वर्णरूप्य - विद्रुमादि विनिर्ययौ ॥ २४३ ॥ तत्प्रेक्ष्योत्पन्न कोपेना- चलो मध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्य| तामिति वादिना ।। २४४ || मुक्त्वा भटांच तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् । आरक्षकोऽपि तं बद्ध-मनैषीद्रूपसनिधौ । २४५ ।। गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूभवः ॥ सार्थवाह ! किमु त्वं मां सजानासीति पृष्टवान् १ ॥ २४६ ॥ सोऽवादीद्भुवनोद्योत| करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥ २४७ ॥ चाटुवाक्यैः कृत्तं सम्यक्, यदि वेत्सि तदा वद । नृपेणेत्युदितः प्रोचे -ऽचलस्तर्हि न वेद्म्यहम् || २४८ ॥ ततः पृथ्वीपतिर्देव - दत्तामाहूय तं तथा ॥ अदर्शयतां च वीक्ष्याचलो भूयाकुलो भृशम् ॥ २४९ ॥ ततो विलक्षं क्ष्मान्यस्ते क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदेत्तेति तं जगौ || २५० ॥ दैवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे ॥ तदेत्युक्तस्त्वया योऽभून्मूलदेवोऽयमस्ति सः ॥ २५९ ॥ तदिदं व्यसनं वित्त- देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि राज्ञा दीनदयालुना ।। २५२ ॥ वीक्षापेोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ २५३ ॥ आगसा कुपितस्तेन, विचारघवलो नृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवदद्देव - दत्तादेवी यदा त्वयि ।। प्रसादमकरोन्मन्तु- र्मया सोढस्तदैव ते ।। २५५ ॥ ततो ऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्त्रपयित्वाऽभोजयचं, देवदत्ताऽपि सादरम् || २५६ || भूपोऽपि भूरिमूल्यानि दत्वा वासांसि तस्य तत् || शुल्कं मुमोच सन्तो हि द्विषामप्युपकारिणः ॥ २५७ ॥ दूतं दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच 1 विलक्ष: 'विलखो' इति भा० । ॥२०१॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy