________________
अन्य
पचराध्यपनस्त्रम् ॥१९॥
धनं हि बाह्यमिभ्यास्त-द्वहिरेव स्पृशन्ति नः॥ चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः॥८॥ यतः-"सज्जनानां वचो द्रव्य-सहस्रादतिरिच्यते ॥ लिग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ।। ८१॥ स्वदेशः परदेशवाऽन्येषां न तु कलावताम् ॥ सकलो हि शशीव स्या-त्पूजनीयो जगत्रये ॥ ८२॥" तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ।। ८३ ॥ ततो मिथोऽनुरक्तो तौ, तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः स्वैर, करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ-माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ।। ८५ ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयंस्तां चा-ऽनर्तयद्धर्तनायकः ॥८६॥ वीक्ष्य तं नाटकं कान्तं, भूकान्तो विस्मितो भृशम् ॥ याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ ८७॥ गाढप्रेमा ततो मूल-देवे देव इवाप्सराः॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न द्यूतव्यसनं जहौ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ ८९॥ कलङ्क| स्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः । तदिदं व्यसनं श्रीणां, व्यसनं मुश्च वल्लभ ॥ ९॥ तयेत्युक्तोऽपि नाऽत्याक्षी-न्मूलदेवस्तु देवनम् ।। दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ॥ ९१ ॥ तस्यां पुर्यां सार्थवाहो-ऽचलाह्वोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ॥ ९२ ॥ यवत्साऽमार्गयत्तत्त-सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्त. | स्य का कथा ॥ १३ ॥ तत्राऽऽयान्तं मूलदेव, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिला- | षिणाम् ॥ ९४ ॥ छिद्राणि मूलदेवस्या-ऽन्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूों विना छलम् ॥१५॥
कलया सहितः । २ नृपः ३ सप्रेमं । । विगतरसस्वं शास्वमित्यर्थः । ५ भूतम् । ५ मूळदेवः ।
SEARC