SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अध्य २८६॥ श्रयत्वात् मला-औदारिकं शरीरं, तदपध्वंसी स्यात्तनिरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणउत्तराध्य- मपि गुणायैवेति स्थितम् । इह च यावल्लाभ देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहियनस्त्रम् वेण्णातटपुरे तुन्न-कारो मण्डिकसज्ञकः॥ परस्वहरणासक्तो-ऽभवत्मायानिकेतनम् ॥ १॥ स च मे व्रणमस्तीति, जानु- ॥२८६॥ बद्धपटच्चरः ।। राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥ २॥ रात्रौ तु धनिधामभ्यो, धनं हृत्वा पुरादहिः॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ ३ ॥ तत्र चासीत्स्वसा तस्य, कन्यका प्राप्तयौवना ।। कृपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः' ॥४॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूप-पावस्थासने तत्स्वसा ॥ ५॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपच्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ ६॥ पिशाचमिव तं धतु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाहसास्तत्र चाभून्नृपस्तदा ॥ ७॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मृलदेव-भूपमेवं व्यजिज्ञपन् ॥ ८॥ स्वामिन ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ।। व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ॥९॥ स च ग्रहीतुं केनापि, शक्यते न महीपते ! ॥ पाहि पाहि प्रजा सर्वा-स्तस्मादमादुपद्रवात् ॥१०॥ सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य च ।। नृपश्चक्रेऽन्य४ मारक्षं, तं धतु सोऽपि नाशकत् ॥ ११ ॥ ततो निशि स्वयं श्यामां-शुकं प्रावृत्य भूपतिः॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ॥ १२ ॥ श्रान्तो भूपस्ततो याव-सभायामस्वपीत्वचित् ॥ कोऽत्रास्तीति वदस्ताव-तत्रोपेयाय मण्डिकः॥१३॥ अहं कार्पटिको| ऽस्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥१४॥ भुGिष्य इव भूजॉनि-स्ततो मण्डिकमन्वगात् ।। १ विष्टरम् आसनम् । २ कूपे । ३ कृष्णवस्त्रम् । ४ दासः । ५ नृपः । 44-455 %ACCOMGAE%
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy