SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ॐ | स्वकार्यसिद्धथै दक्षो हि, नीचमप्यनुवर्तते ॥ १५॥ ततो धनिगृहे क्वापि, कृत्वा क्षात्रं मलिम्लुचः॥ आकृक्षत्सारवस्तूनि, उत्तराध्य अध्य०४ पनसूत्रम् | भानुमुनुरसूनिव ॥ १६ ॥ तच्च सर्व परास्कन्दी, शिरस्यारोप्य भूपतेः॥ पुरस्कृत्य च तं कृष्ट-कृपाणो भूगृहं ययौ ॥ १७ ॥ मध्येXRcom ॥२८७॥ भूमिगृहं भूप-मानीयोचार्य वीवर्धम् ॥ क्षालयाऽस्यातिथेः पादा-विति जामिमुवाच सः ॥ १८ ॥ ततः कूपोपकण्ठस्थे, पीठे सा | विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ॥ १९ ॥ तावत्तन्मृदुतामज-जित्वरीमनुभूय सा । मदिराक्षी मृद्भूतचिचा चित्ते व्यचिन्तयत् ॥ २० ॥ एष सत्पुरुषो भुक्त-पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भारवाहस्य, पादस्पर्शों हि नेदृशः? | ॥२१॥ नरोत्तमममुं तन्न, कूपे क्षेप्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच मनस्विनी ॥ २२ ॥ कृपेत्र बहवः क्षिप्ताः, पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिना वशीकृता ॥२३॥ ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमाययोः ॥ २४ ॥ तन्निशम्य बलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास-व्यग्रे चौरे ननाश सः॥ २५ ॥ गते च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया-ऽनुभूपं सोप्यधावत ॥ २६॥ तं सनिकृष्टमाकृष्ट-कृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्थाच्चत्वरस्थ-पाषाणस्तम्भसन्निधौ ॥ २७॥ कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति ॥ कङ्कासिना दृषत्स्तम्भ, छित्त्वा तं स्वगृहे ययौ ॥ २८ ॥ पाटॅच्चरो जानुबद्धा-वलेपार्द्रपटच्चरः ॥ प्रातश्च तुन्नकारॐ त्वं, गत्वा राजपथे व्यधात् ॥ २९ ॥ भूपोपि स्वगृहे गत्वा-ऽतिवाद्य-रजनीं च ताम् ॥ तं द्र निरगाद्राज-पाटिकाकपटाद्वहिः | ॥ ३० ॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ॥ ३१ ॥ दध्यौ च निशि वाजीव, । यमः । २ प्राणान् । ३ चौरः । भारम् । ५ भगिनीम् । ६ भासनम् । • चौरः । RRCTC+%ार
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy