________________
अध्य०४
॥२८॥
AA-
उत्तराध्य
| यो जवेन ब्रजन्मभूत् ।। स एवायं दिने खंज, इव व्याजेन चेष्टते ॥ ३२॥ स्ववेश्मनि ततो गत्वा-ऽमिज्ञानाख्यानपूर्वकम् ॥ तमाबनस्त्रम्
कारयितुं मापः, प्राहिणोनिजसेवकान् ॥ ३३ ॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥ न हतः स नरो नून-मुत्तालेन मया ॥२८८॥
| निशि ॥ ३४ ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यमिजानीय-जानिः कथमन्यथा १ ॥३५॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः॥ तञ्चोपावि विशद्भपो, महाबुद्धिर्महासने ॥ ३६ ॥ आलापयन् सुधाकल्पै-स्तश्चालापैः
सगौरवम् ॥ इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ।। ३७ ॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्महादहिः ॥ तत्स एवायमिदत्यन्त-निश्चिकाय स तस्करः ॥ ३८ ॥ स्वसा मे गृह्यतां स्वामि-नित्यूचे च धराधर्वम् ॥ नृपोपि चारुरूपाढ्या-मुपयेमे तदेव ताम्
॥३९ । मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ४०॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः॥ तं बहुमानयद्भूयो-ऽप्यन्यदानाययद्धनम् ॥४१॥ एवं पुनः पुनः कुर्व-स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते ॥ ४२ ॥ कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्स्वसार-मप्राक्षीच क्षमाप्रभुः॥४३॥ धनमेतावदेवा-भूदस्येत्युक्ते तया च राट् ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ ४४ ॥ मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निविडं नृपः ।। शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ॥ ४५ ॥ यथा चायं मूलदेव-नृदेवेन मलिम्लुचः॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ॥ ४६॥ एवं मुनीन्द्ररपि भूरिदोष-निदानमप्यङ्गमदारसत्वैः ।। आनिर्जरालाभमपेक्षणीय-मपेक्षणीयं च ततोऽन्यथात्वे ॥४७॥ इति यावल्लाभं देहधारणे मण्डिकष्टान्त इति सूत्रार्थः ॥७॥
१ वेगेन । २ सोडः गतिविकत इत्यर्थः । । कपटेन । ४ मत्तेन । ५ भूपम् । । नृपः ।
कशकश