SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ इचराध्य बनसूत्रम् १२८९॥ सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत् किं स्वातन्त्र्येणैव ? उतान्यथेत्याह___ मूलम्-छंदं निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी॥ अध्य०५ ||॥२८९॥ पुवाई वासाई घरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥८॥ व्याख्या-'छन्दोनिरोधेन' स्वच्छन्दतानिषेधेन उपैति 'मोक्ष' मुक्तिं, अयं भाव:-गुरुपारतन्त्र्येण स्वाग्रहविरहेण च तत्र तत्र | प्रवर्तमानोपि सक्लेशविकलतया न कर्मबन्धमाक् किन्त्व विकलचरणतया निर्जरामेवाभोति गुरुपारतन्त्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति यदुक्तं-"छठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं ॥ अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥१॥" तत्सर्वथा गुरुपरतन्त्रेणैव मुनिना भाव्यं उक्तञ्च-"नाणस्स होइ मागी, थिरयरओ देसणे चरिचे अ॥धण्णा आवकहा ए, गुरुकुलवासं न मुंचंति ॥२॥" अत्र दृष्टान्तमाह-"आसे" इत्यादि-'अश्वः' तुरगो यथा शिक्षितः-वल्गनोत्प्लवनधावनादिशिक्षा ग्राहितो 'वर्मधारी'-सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतन्त्रतया स्वातन्त्र्यापोहमाह, ततोयमर्थ:यथाश्वः स्वातन्त्र्यं विहाय प्रवर्तमानो रणाङ्गणे नो वैरिभिरुपहन्यते, इति तन्मोक्षं प्रामोति, स्वतन्त्रस्तु पूर्वमशिक्षितो रणस्थान प्राप्तस्तैरुपहन्यते, अत्र चायं सम्प्रदायातथा केन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावश्चकिशोरौ द्वौ, शिक्षाय पोषणाय च ॥१॥ तत्रैका काळयोग्यैस्त-माहारः । " षष्ठा-उष्टम-दशम-द्वादशैर्मासा-उर्धमासक्षपणैः । अकुर्वाणो गुरुवचनं, अनन्तसंसारिको भवनि ॥" "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्मा यावत्कथं, गुरुकुलवास न मुञ्बन्ति ॥ २॥"
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy