________________
उत्तराध्य
यनरत्रम् ॥२९॥
ANSAR
निराकार
| पोषयन् शुभैः॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः॥२॥ अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् ॥ तुषादिकं
"ICअध्य०४ ददौ तं च, घरदेऽवाहयत्सदा ॥३॥ राज्ञा दत्तं च तद्योग्य, बुभुजे स्वयमेव सः॥ न च वाजिंकलां तस्मै, शिक्षयामास काश्चन
॥३९ ॥४॥ अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तौ नरौ॥ आगच्छतं युवां तूर्ण-मारुह्याश्व निजं निजम् ॥ ५॥ ततस्तौ तुरगारूढी,
प्राप्तो भूभत्रन्तिकम् ॥ तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ॥ ६॥ तयोरेकः सादिचित्ता-नुवृत्या सश्चरन् हयः ॥ सद्यो जगाम ॐ सट्टाम-पारं शिक्षागुणान्वितः ॥७॥ अन्यस्तु दुष्टशिक्षावान् , शुभशिक्षाविनाकृतः॥ तत्रापि भ्रमिमारेमे, घरट्टकनियुक्तवत् ॥८॥
यन्त्रभ्रमेण प्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् ॥ अशिक्षितोयमित्यन्त-विदोश्चक: परे भटाः ॥ ९॥ ततस्तत्सादिनं हत्वा, जगृहुस्तमरातयः॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥१०॥ आयो यथाश्वो निजसादिपार-तन्त्र्यात्समित्पारमवाप सद्यः । धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपार गुरुपारतन्त्र्यात् ॥ ११॥ इति वाजिद्वयकथा | अत एव च "पुब्वाई"ति पूर्वाणि' पूर्वोक्तप्रमाणानि वर्षाणि च 'चर' सततमागमोक्तक्रिया सेवख, 'अप्रमत्तः' प्रमादपरिहर्ता "तम्ह"त्ति 'तस्मात्' स्वातन्त्र्यविमुक्तादप्र. मादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदायुषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८॥ ननु यदि छन्दोनिरोधेन मुक्तिस्तद्दन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाहमूलम्-स पुव्वमेवं लभेज पच्छा, एसोवमा सासयवाइआणं ॥
विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ॥९॥ अश्वकलाम् । २ मश्ववारचित्तानुकूल्येन । ३ शोमनशिक्षारहितः । ४ शत्रवः । ५ युद्धपारम् ।
AN