SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ जब उपराज्य बनवम् ॥२८॥ चराऽप्रमत्तः' यथा भारुण्डपक्षी अप्रमत्तचरति तथा त्वमपि प्रमादरहितवर-विहितानुष्ठानमासेवस्व, अन्यथा तु यथा भारुण्डपक्षिणः | पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणव सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः। उक्तन-"एकोदराः पृथग्ग्रीवा, अन्याः | न्यफलकाविणः॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः॥१॥" तथा तवापि प्रमाद्यतः संयमजीविताभ्रंश एवेति | सूत्रार्थः॥६॥ अमुमेवार्थ स्पष्टयनाहमूलम्-चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो॥ लाभंतरे जीविअ वूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥ व्याख्या-'चरेत् गच्छेत् मुनिरिति शेषः, 'पदानि पादनिक्षेपरूपाणि 'परिशङ्कमानः' मा मे संयमविराधना भूयादिति परि| भावयन् तथा "ज किंचि"ति यत्किश्चिदुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाशं' बन्धहेतुतया 'मन्यमानः' जानानः, अयं भावः-12 यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किश्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्वरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाह-'लाभान्तरे' अपूर्वार्थप्राप्तिरूपे सति, अयं भावःयावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति तावदिदं 'जीवितं' प्राणधारणरूपं 'बंहयित्वा' अकालोपक्रमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा 'पश्चात् लामविशेषप्राप्तेरुत्तरकालं 'परिज्ञाय' सर्वप्रकारैरवबुध्य-यथेदं नेदानीं प्राग्वद्गुणविशेषार्ज| नक्षम, न चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति बपरिक्षया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेठो भूत्वेति भावः, 'मलापध्वंसी' कर्ममलविनाशी स्वादिति शेषः, यद्वा मला
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy