SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ स्चराध्य पनसूत्रम् ॥२१ ॥ || मत्तः, स्तम्भं भक्त्वापशृङ्खलो नृपतेः॥ निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥ ३४० ॥ व्यालस्तु की काश्चि-नितम्बव क्षोभारमन्दगतिम् ।। भय वेपमानवपुषं, वीक्ष्याधावग्रहीतुं द्राक् ।। ३४१ ॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः॥ ॥ में मृत्योरिव मत्तेभा-दस्मादिति सा तदाक्रन्दत् ॥ ३४२ ॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, | जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोच्चैः॥ सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ॥३४४ ॥ [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ।। तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्ताङ्घिः ॥३४५॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भ बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूपस्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वृत्तेथ पितृव्येन, रत्नवत्या | निवेदिते नृपतिः ॥ सोत्सवमष्टौ स्वमुता, दिश्रिय इव दत्तवांस्तस्मै ॥ ३४८ ॥ ताः परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येपुर्जरती, समेत्य काचिजगादेवम् ॥ ३४९ ।। वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरेत्र वसतीभ्यः॥ वार्द्धः श्रीरिव तस्य, श्रीमत्याहास्ति वरतनया ॥ ३५० ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥ ३५१ ॥ कथमपि च परिजनेना-नीता सअनि न भोजनं कुरुते ॥ न स्वपिति न च क्रीडति, पश्यति च र त्वन्मयं विश्वम् ।। ३५२ ।। पृष्टाथ मया धान्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्वारस्याचदा मरणम् ॥ ३५३ ।। तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥३५४॥ . कोलाहलः २ करी । ३ वक्षोजः स्तनः । ४ इलायाम् । ५ भक्तिः पादः ६ वृद्धा । • भर्ता । ८ मदनात् । | AAAACK ॥२१॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy