________________
*
उत्तराध्यधनवम् ॥२१९॥
-%
ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्टय सर्वतः ॥ तत्स्वरूपमजानत्या-स्तस्याः सोऽन्येयुरार्पयत् ॥ ५॥ सापि तुष्टा तमादाय, विदधे | कण्ठभूषणम् ॥ विमुद्यन्ति स्वरूपेण, बाह्येनेवाल्पमेधसः ॥ ६ ॥ ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये । ॥ इदं भूष
णमुद्रोदु, भवत्या शक्यते न वा ॥७॥ साऽबादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् ॥ सुख सुवर्णालङ्कारा-नुदहेहं प्रदत्त चेत् ।। ॐ॥८॥ स्मित्वा स्माह ततः कान्तो, यं शिलापुत्रकं तदा ॥ न त्वमुद्रोदुमीशाभूः, करेण क्षणमप्यरे ! ॥९॥ स्वर्णावृतः स एवासी,
कण्ठेन ध्रियते सुखम् ।। वपुत्र इव वात्सल्या-जातु नोत्तार्यत्ते हृदः ॥ १०॥ स्वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् ।। गिरिवद्गुरुरप्येष, येनासीत्तूलवल्लघुः ॥ ११ ॥ तेनत्युक्ता शठत्वं मे, मळ ज्ञातमिति हिया । वीक्षामास विलक्षा सा, क्षमा प्रत्युचराक्षमा ॥ १२॥ स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे ॥ भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ॥ १३ ॥ इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःग्वावहा मृगादीनामिवायतौ दुःखदायित्वानरकहेतुत्वाचेति ॥ १६ ॥ तथा-बालानां-मूढानां अभिरामा:-मनोहरा बालाभिरामास्तेषु 'दुःखावहेषु' दुःप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिषु सेव्यमानेष्वपि हे राजन् ! , किं तत् ? इत्याह-यत्सुखं "विरत्तकामाणं"ति कामविरक्तानां 'तपोधनानां' मिथूणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ॥ १७॥ अथ धर्मफलोपदर्शनेनोपदेष्टुमाहनरिंद जाई अहमा नराणं, सोवागजाई दुइओ गयाणं। जहिं वयं सव्वजणस्स वेसा, वसीअसोवागनिवेसणेसु तीसे अजाई उपाविधाए: वुच्छा मुसोत्रागनिवेसणेसु सवस्स लोगस्स दुऐछणिजा,इहं तुकम्माई पुरेकडाई
SAKS
C
E
.
॥२१
॥
॥२१॥