SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ क अध्य०१३ राज्य पनमन्त्रमा ॥२१८॥ रन%+ प्रतिभाति प्रवज्या 'दु:' अवधारणे भित्रक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्यार्थः ॥ १४॥ एवं चक्रिणोक्ते मुनिः किं व्यधात् ! इत्याहमूलम्-तं पुठवनेहेण कथाणुरागं, नराहिवं कामगुणेसु गिद्धं । चित्तो इमं वयणमुदाहरित्था ॥१५॥ ___ व्याख्या-'त' ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं 'कामगुणेषु' विषयेषु गृद्ध, 'धर्माश्रितो' धर्मे स्थितस्तस्येति चक्रिणो 'हितानुप्रेक्षी' हिताकाङ्क्षी 'चित्र' चित्रजीवमुनिरिदं 'वचन' वाक्यमुदाहृतवानिति सूत्रार्थः ॥ १० ॥ तदेव दर्शयतिमूलम्-सव्वं विलविअंगीअं, सव्वं नर्से विडंबिअं। सव्वे आहरणा भारा, सव्वे कामा दुहावहा ॥१६॥ बालाभिरामेसु दुहावहेसु,न तं सुहं कामगुणेसु रायं!। विरत्तकामाण तवोषणाणं, जं भिक्खुणं सीलगुणे रयाणं 5 व्याख्या-सर्व 'विलपित' विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं, मत्तबालादिगीतवत् । सर्व नृत्यं 'विडम्बित' । विडम्बनाप्राय, यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत् । सर्वाग्याभरणानि भारास्तत्त्वतो भाररूपत्वाचेषाम् । तथाहि कस्यचित् श्रेष्ठि-मुतस्य श्रेष्ठिसम्पदः ॥ वर्यसौन्दर्यचातुर्या, प्रिया प्राणप्रियाभवत् ॥१॥ हे स्नुषे! सौधमध्यात्वं, ६ शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, स्वयं कृत्यपरायणा ॥ २॥ महामारमहं मात-स्तमुद्वोढुं न हीश्वरी ॥ इति सा माह ६॥२१॥ तच्छ्रुत्वा, विममर्शति तत्पतिः ॥ ३॥ देहरक्षापराऽलीको-सरमेषा ददौ शठा ॥ तचथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः॥४॥ + + ॥२१८॥ +
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy