________________
*
**
क्षवो मुनयः शीलं-चारित्रं गुणो-ज्ञानं ताम्यामुपपेताः शीलगुणोपपेता 'इह' जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारउचराध्य
त्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते ४२१७॥
चक्री वसम्पदा निमन्त्रयितुमाहउच्चोदए महु कक्के अ बंभे, पवेइआ आवसहाय रम्मा। इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं| | नद्देहिं गीएहि अवाइएहि,नारीजणाइं परिवारयंतो।भुंजाहि भोगाइंइमाइं भिक्खू,मम रोअइ पवजा हुदुक्खं || ____व्याख्या-उच्चोदयो मधुः कर्कः चशब्दान्मध्यो ब्रह्मा चेति पश्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषा भवनप्रकारा 'रम्गा' रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः । किश्च 'इदं' प्रत्यक्षं गृहमवस्थितिप्रासादरूपं प्रभूतं-बहु, चित्र-विविधमाश्चर्यकारि वा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृतत्वात्पूर्वापरनिपातः, 'प्रमाधि' पालय उपभुक्ष्वेति भावः । पाश्चाला नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अर्थ भावः-पाश्चालेषु यानि श्रेष्ठवस्तूनि तानि सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा
हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥ १३॥ किञ्च-"नट्रेहि"ति नृत्यैर्गीतैश्वस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीज ॥२१॥
४ नान् 'परिवारयन्' परिवारिकुर्वन् मुश्व भोगान् 'इमान्' प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो!। इह च यद्गजतुरङ्गा
दीन विहाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थम् । किमित्येवम् ? अत आह-मह्यं रोचते'
1॥२१
SH