________________
वय
चराध्यपनपत्रम्
॥१९४॥
4444-45453
देव्यवदवतु तथा-प्यनेन किं जायते शिशुना ? ॥ १०१॥ हंस्या सममन्येधु-पकमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, | कस्याप्यनयं सहिप्येऽहम् ।। १०२ ॥ तत इत्यवदद्दीर्घः, श्रृणु देवि ! शिशोः सुतस्य वचनमिदम् ।। अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ॥१.३॥ वृद्धिं गतो हि भावी, सुखविनायावयोरसौ नियतम् ।। तदयमुदयभिवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥१०४ ।। देव्यूचे राज्यधर, हन्मि कथं तनयमौरसं स्वामिन् ! ॥ पशवोपि प्राणानिव, निजान्यऽपत्यानि रक्षन्ति ॥ १०५॥ | भूयोप्यूचे दी?, रिपुमेवावेहि सुतम मतनो ! ॥ तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ॥१०६ ।। तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-निहते वचनीयता न स्यात् ॥ १०७॥ दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् ।। गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ॥ १०८ ॥ तत्र च सवधूकेस्मिन् , सुप्ते रात्री हुताशनो ज्वाल्यः ॥ इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ॥ १०९ ॥ वृत्वा ब्रह्ममृतार्थ, पुष्पवती पुष्पचूलनृपतिमुताम् ।। सामग्री च
समग्रा, विवाहसक्तामकारयताम् ॥ ११०॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोविंदन भावम् ।। ब्रह्मभुवो हितमिच्छु-र्गत्वा* ख्यद्दीर्घनृपमेवम् ॥ १११ ।। अस्ति सुतो मे वरधनु-नामा युष्मभिदेशकरणचणः ।। तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा से
॥१२२ ॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति धृताशङ्कः ॥ दीर्घः कृताहित्य-स्तमित्यवोचततो दम्भात् ॥ ११३ ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनः, कुरु धर्ममिहेव दानाद्यम् ॥ १४ ॥ गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मन्त्री ॥ दीनादीनां दानं, ददौ यथाकाममनादेः ॥११५॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः॥
, अन्तःपुरम् । २ स्वोदरजातम् । ३ निन्दा। ४ वह्निः । ५ लाक्षागृहम् । ६ वृद्धः। ७ कृतं आकारगोपनं येन सः। 4 चन्द्रम। ९ दानशालाम् ।
PROCECAMES
॥१९॥