SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ अब.२५ उचराध्य यनसूत्रम् ॥१९॥ CASHA द्विकोशां च सुरङ्गा–मचीखनजतुगृहं यावत् ॥ ११६ ॥ वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरी, प्रेषीहितः पदे रुचिराम् ॥ ११७ ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनक| मिवाभाति रीतिरेपि ॥ ११८ ॥ गणिकाप्रेमेव मनो-बाह्यं कृत्वा महोत्सवं चुलनी ।। तामथ पुरे प्रविष्टां, व्यवाहयद्ब्रह्मदत्तेन | ॥ ११९ ॥ लोकं विसृज्य तनयं, प्रेषीदथ संस्नुषं जतुगृहे सा ॥ सोपिवधू-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ १२०।। तस्य च गते रात्रे, वार्ताभिः सचिवसूनुरचिताभिः ॥ तत्राज्वलयज्ज्वलनं, जतुवेश्मनि निजनरैश्चुलनी ।। १२१ ॥ दीर्घ-चुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥ १२३ ॥ सत्रं .यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ।। तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥१२४॥ छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव | श्वसुरः ।। प्रेषीहासीमेना, तत् प्रतिबन्धं विमुञ्चास्याः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोव्य पाणिघातेन ।। मुहदा समं सुरङ्गा, विवेश योगीव भूविवरम् ॥ १२६ ॥ प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ ।। तो जग्मतुः कुमारी, पश्चाशयोजनानि द्राक् ॥ १२७ ॥ तत्र च विहाय वाहौ, गुरुमार्गातिक्रमश्रमेण मृतौ ।। क्रोष्टुकसज्ञमगाता, ग्रामं तौ पादचारेण ॥ १२८ ॥ साहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये ॥ क्षणमिह तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः ।। १२९ ॥ किश्चिच्च विचार्य दिवाकीर्ति ग्रामाचतः समाकार्य ॥ तौ वर्पनमकारयता. चूडामात्रं त्वधारयताम् ॥ १३० ॥ सन्ध्यामाणीव रवि-श्वेतरुची धातुरक्तवस . पितकम् । २ सवधूम् । ३ विसरजितपरिवारः । . पादधातेन । ५ वृत्तान्तम् । ६ क्षुत्पिपासे । • नापिकम् । ८ मुण्डनम् । ES+++ १९१॥ ४॥१९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy