SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ बनवम् ॥१९॥ नानि ॥ परिधाय न्यक्षिपता, स्वकण्ठयोमस्त्रं तौ ॥ १३१ ॥ वरधनुरथभूपभुवः, श्रीवत्सालकृतं हृदयपट्टम् ॥ चतुरनुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ।। १३२ ॥ वेषान्तरमिति कृत्वा, प्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय-दमोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ।। सितवसनयुगं कन्या, चोपानिन्येऽप्सरःकल्पाम् | ॥ १३४ ॥ ऊचेऽथ वरधनुः किं, ददास्यममस्य निष्कलस्य बटोः ? ॥ नाति नातिरुचिरां, हारलता कोपि करभगले ! ॥१३५॥ | तत इत्यवदद्विप्रो, बन्धुमती सञ्जका मम सुतासौ ॥ अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्चज्ञैः ॥ १३६ ॥ पट्टाच्छादितहृदयो, ६ भुङ्क्ते यस्तव गृहे समित्रस्तम् ॥ जानीया दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ॥ १३७॥ योग्याय सुविद्यामिव, ददे तदेनां कनी. महममुष्मै ॥ प्राणप्रियां मुतां खलु, यच्छामि यथातथा न सखे। ॥ १३८ ॥ तामथ परिणीय कनी, नृपभूः स्थित्वा च तत्र तां रजनीम् ।। सद्भाव भार्याय, प्रोच्य समित्रोचलत्प्रातः॥ १३९ ॥ दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या ।। सर्वेऽध्वानो रुद्धा, | दीर्घेण ब्रह्मदत्तकृते ॥ १४ ॥ प्राणवाणकृते तो, गच्छन्तावुत्थेन तच्छुत्वा ॥ प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥१४१॥ तमथ वटाधो मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः॥ उपलक्ष्य दीर्घपुरुषः, सायं रुरुधे च जगृहे च ॥ १४२ ॥ सोथ पलायनसञ्जा, ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्ण ततः कुमारो, ननाश पारद इवाज्ञातः ॥ १४३ ।। वेगावश्च पतितः, कान्तारे धूर्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यश्चैकं तापस-महि तृतीये ददर्श नृपतिसुतः॥ प्रवहणमिवाधिपतित-स्तं च प्राप्याधिकं मुमुदे ॥ १४५ ॥ कुत्रास्ति भदन्ताना--माश्रम इति तं वदन्तमथ स मुनिः॥ , उपवीतं । । बम्धति । । उकण्ठे । S ॥१९॥ 3 %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy