________________
क
जब
वनसत्रम् ॥१९॥
सुहृदास ॥ सोचे कारयितव्यं, राज्यमिदमनेन युस्माभिः ।। ८६ ।। इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः ॥ दम्युमित्रस्य | सुतः, शैशवमवगाहते यावत् ॥ ८७ ॥ ताबद्राज्यमिदं रक्षणीयमारक्षकैरिवासामिः॥ इति दीर्घ रक्षार्थ, मुस्वाऽन्ये स्वखनगरमगुः |॥ ८८ ॥ दीर्घोथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैषीकोशं च चिरगूढम् ॥८९॥ मध्ये 'शुदा |न्तमगा-दनैर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मवार्तयममनिपुणगिरा ॥ ९॥ सोथावमत्य लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् ॥ अरमयदनिशं चुलनी-महो! अजय्यत्वमक्षाणाम् ॥ ११ ॥ पहिला पटमिव मुमुचे, चुलन्यपि प्रेम रमैणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥९२॥ तच्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ ९३ ॥ कुरुतामकार्यमेत-चुलनी जातिखभावचपलमतिः ॥ न्यासेऽर्पितमपि सकलं, दी? विद्रवति तदयुक्तम् ॥ ९४ ॥ तदसौ किमपि विदध्या-भूपभुवोपि व्यलीकमतिदुष्टः॥ नीचो हि पोषकस्या-प्यात्मीयः स्यान्न भुजग इव ॥ ९५ ॥ ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसनं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः ।। अन्तःपुरान्तरगम-द्वद्धा द्विकैकोकिले कुपितः ॥९७ ॥ वध्याविमौ यथा वर्ण-सङ्करादीदृशः परोपि तथा ॥ हन्तव्यो मे निश्चित-मित्युच्चैस्तत्र चावादीत् ॥९८ ॥ काकोहं त्वं च पिकीत्यावां खलु हन्तुमिच्छति सुतस्ते ॥ तत इति दीर्घेणोक्त, देव्यूचे शिशुगिरा का मीः१॥ ९९ ॥ भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पुनः ॥ नृपभूः प्रोचे तच्च, श्रुत्वा दी?वदचुलनीम् ॥ १०॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलपोयाम् ॥ B९॥
, अन्तःपुरम् । २ प्रतिबन्धकशून्यः । ३ पतिविषयम् । ४ हिका काकः । ५ विषसशाम् ।
र
-
॥१९३॥
कर